________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[हलन्तपुंजि
ख्यानाद्वा । (३८६) त्वमावेकवचने ७।२189॥ एकस्योती युष्मदस्मदोर्मपयन्तस्य त्वमौ स्तो विभक्तो। (३६०) द्वितीयायां च ७IRI७॥ युष्मदस्मदोराकारः स्यात् । त्वाम् । माम् । युवाम् । आवाम् । (३६१) शसो न७।१।२९॥ नेत्यविमक्तिकं पदम् । युष्मदस्मद्भया परस्य शसो नकारः स्यात् । अमोऽपवादः। 'मादेः परस्य' (सू ४४) । 'संयोगान्तस्य लोपः' (सू ५४)। युष्मान् । अस्मा
अथ द्वितीयैकवचनस्य अमः हे प्रथमयोः' इत्यमि कृते युष्मद् अम्, अस्मद् अम् इति स्थिते-खमावेकवचने । 'युष्मदस्मदोरनादेशे इत्यतो युष्मदस्मदोरित्पनुवर्तते । 'मपर्यन्तस्या इत्यधिकृतम् । एकवचनशब्दो यौगिक एव, वचनग्रहणसाम.
र्थ्यात् । तदाह-एकस्येत्यादिना। त्व अदू अम् , म अदू अम् इति स्थिते । द्वितीयायां च । शेषपूरणेन सूत्रं व्याचष्टे-युष्मदस्मदोरिति । 'युष्मदस्मदोरनादेशे' इत्यतः तदनु. वृत्तेरिति भावः । श्राकार इति । 'अष्टन आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भावः । तथाच द्वितीयाविभक्तौ परतः युष्मदस्मदोराकारः स्यादिति फलति । 'अलोऽन्स्यस्य' इति दकारस्य भवति । त्व अ आ अम् , म अ आ अम् इति स्थिते पररूपे, सवर्ण। दीर्घ, अमि पूर्वरूपे च परिनिष्टित रूपमाह--त्वाम् मामिति । युवाम् आवामिति । पूर्ववत् 'द्वितीयायां च' इत्यात्वमिति विशेषः । 'प्रथमायाश्च' इत्यस्य अत्राप्रवृत्तेः। अथ शसि विशेषमाह-शसो न । ' प्रथमयोः' इत्यतः अमित्यनुवर्तते । युष्मदस्ममया. मिति च । युष्मदस्मद्यां परस्य :शसः अम् न स्यादिति लभ्यते । तथाच अमभावे 'द्वितीयायां च इत्यात्वे पूर्वसवर्णदीधै 'तस्माच्छसो नः पुंसि' इति नत्वे युष्मानिति यद्यपि पुंसि रूपं सिध्यति । तथापि युष्मान् ब्राह्मणीः पश्य, अस्मान् ब्राह्मणीः पश्य, युष्मान् ब्राह्मणकुलानि पश्य, अस्मान् ब्राह्मणकुलानि पश्य, इति स्त्रीनपुंसकयोनं सिध्येत् । अतो नेदं सूत्र शसः अनिषेधपरम् । किं तु शसा नकारोऽत्र विधीयते इत्यभिप्रेत्य, तर्हि शसो नः इति प्रथमा कुतो न भूयते इत्याशय आहनेत्यविभक्तिकं पदमिति । लुप्तप्रथमाविभक्तिकमित्यर्थः । ततश्च फलितमाह-युष्मदस्म.
यामित्यादिना । अमोऽपवादः इति । प्रथमयोः' इति प्राले एव नस्वविधेस्तदपवा. दता । युष्मद् अस् , अस्मद् अम् इति स्थिते 'द्वितीयायां च' इत्यात्वे अनेन शसो नकारः । स च 'अलोऽन्त्यस्य' इति नान्त्यस्येत्याह-श्रादेः परस्येति । संयोगान्तस्येति । अकारस्य नकारे कृते सकारस्य लोप इति भावः । यद्यपि शास: अमि कृतेऽपि अकार. स्य नकारे मकारस्य संयोगान्तलोपे युष्मान् अस्मानिति सिध्यति । तथापि 'सत्यपि सम्भवे बाधनं भवति' इति न्यायान्नत्वस्य, अमपवादत्वमाश्रितम्। किंच अमि कृते
प्रथमयो' इत्यत्र मकारान्तरप्रश्लेषपक्षे अकारस्य नकारे मकारस्य संयोगान्तलोपो नस्यादित्यलम् ।
For Private and Personal Use Only