________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
एवं कारोsपि । एचो द्वादशानाम् । एदैतोरोदौतोश्च न मिथः सावर्ण्य म् । 'ऐ औच' इति सूत्रारम्भसामर्थ्यात् । तेनैचश्चतुर्विंशतेः सज्ञाः स्युरिति नापादनीयम् ।
[ सञ्ज्ञा
कायद्वादशभेदानां च ग्रहणादिति भावः । एवं दकारोऽपीति । ऋकारस्यापि कारसवर्णत्वादिति भावः । ननु एकारेण ऐकारप्रपञ्चोऽपि गृहयेत ऐकारेण एकार प्रपञ्चश्च । तथा ओकारेण औकारप्रपञ्चो गृह्येत । औकारेण ओकारप्रपञ्चश्च । ततश्च 'एचश्चतुर्विंशतेः सज्ञाः स्युरित्येवं वक्तव्यम् । नतु द्वादशानामित्यत आह- एदैतोरिति । कुतो न सावर्ण्यमित्यत आह- ऐ श्रजिति । यदि ह्येदैतोः ओदौतोश्च परस्परं सावर्ण्य स्यात्, तर्हि एकारेण ऐकारप्रपञ्चस्य ओकारेण औकारप्रपञ्चस्य च अकारादिभिर्दीर्घप्लुतानामिव ग्रहणसम्भवात् 'ऐ औच्' इति सूत्रं नारभ्येत । आरभ्यते च । अतः एदैतोरोदौतोश्च न परस्परं सावर्ण्यमिति विज्ञायत इत्यर्थः । अच् इच् एच् इत्यादि प्रत्याहारास्तु ङकारेणैव निर्वाद्याः । च 'एचोऽयवायाव' इत्यत्र यथासंख्यार्थमै औजिति सूत्रमस्त्विति वाच्यम् । तत्र "स्थानेऽन्तरतमः" इति सूत्रेणैव निर्वाहस्य वक्ष्यमाणत्वादिति भावः । वस्तुतस्तु, 'ऐऔच' इति सूत्राभावे "वृद्धिरा‘दैच्” “न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्” प्लुताचैच इदुतौ' इत्यादौ एड्प्रहात्तौ दोतोरपि ग्रहणे प्रसक्ते तन्निवृत्त्यर्थमैच्प्रत्याहार आवश्यक इति तदर्थमै - औजित्यारम्भणीयमेव । अतः ऐ औजिति सूत्रारम्भस्य चरितार्थत्वात् एदैतोरोदौतोश्च मिथः सावयभावसाधकत्वकथनमनुपपन्नमेव । एदैतोरोदौतोश्च मिथः साव
भावस्तु वृद्धिरादैजित्यादौ क्वचिदैज्ग्रहणात् 'अदेङ् गुणः' इत्यादौ क्वचिदे ग्रहणाच्च सुनिर्वाहः । अन्यथा सर्वत्र एङ्ग्रहणमेव ऐज्ग्रहणमेव वा कुर्यात् । तावतैव चतुर्णा ग्रहणसम्भवात् । अत ऐच् एङिति प्रत्याहारद्वयग्रहणसामर्थ्यादेदैतोरोदौतोश्च न मिथः सावर्ण्यम् | 'प्लुतावैच इदुतौ' 'एचोऽप्रगृह्यस्य' इति प्रत्याहारद्वयग्रहणवैयर्थ्याच्चेति शब्देन्दुशेखरे प्रपञ्चितम् । तेनेति । एदैतोरोदौतोश्च मिथस्सावर्ण्यभावेनेत्यर्थः । नापादनीयमिति । नाशङ्कनीयमित्यर्थः । एवं च एकारेण सह वर्तत इति सैः हे सैरित्यत्र 'एड् हस्वात्' इति सम्बुद्धिलोपो न । ग्लावं ग्लाव इत्यत्र 'औतोऽम्शसोः' इत्यात्वं च न ।
स्यादेतत् । हकारस्य आकारस्य च सवर्णसज्ञा स्यात्, स्थानप्रयत्नसाम्यात्, अज्झलामेव सावर्ण्यनिषेधात् वार्णसमाम्नायिकानामेव वर्णानां अज्झलशब्दवाच्यत्वात् आकारप्रश्लेषे च प्रमाणाभावात् । न चाकारस्याच्त्वात् तेन आकारस्यापि अणुदित्सूत्रेण ग्रहणादाकारहकारयोर्न सावर्ण्यमिति वाच्यम् । ग्रहणकसूत्रं हि लब्धात्मकमेव सत् 'अस्य च्वौ' इत्यादौ प्रवृत्तिमर्हति । नाज्झलाविति प्रवृत्तिदशायां च ग्रहणकशास्त्रं न लब्धात्मकम् । तद्धि सवर्णपदघटितं सवर्णपदार्थावग
For Private and Personal Use Only