________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता।
'नाज्झलौ' (सू १३) इति सावर्ण्यनिषेधो यद्यप्याक्षरसमाम्नायिकानामेव, तथापि हकारस्याऽऽकारो न सवर्णः । तत्राप्याकारस्य प्रश्लिष्टत्वात् । तेन 'विश्वपाभिः'
मोत्तरमेव लब्धात्मकम् । सवर्णसज्ञाविधायकं च तुल्यास्यसूत्रं सामान्यतः स्वार्थ बोधयदपि नाज्झलावित्यपवादविषयं परिहृत्य तदन्यत्रैव पर्यवसन्नं स्वकार्यक्षमम् । तदुक्तम्-'प्रकल्प्यापवादविषयं उत्सर्गोऽभिनिविंशते' इति । उक्तं च भाष्ये-वर्णानामुपदेशस्तावत् । उपदेशोत्तरकाला इत्सब्ज्ञा। इत्सज्ञोत्तरकाल: आदिरन्त्येनेति प्रत्याहारः । प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा। तदुत्तरकालमणुदित्सूत्रमित्येतेन समुदितेन वाक्येनान्यत्र सवर्णानां ग्रहणं भवति' इति । अन्यत्र 'अस्य च्वौ' इत्यादावित्यर्थः । अत्र भाष्ये प्रत्याहारोत्तरकाला सवर्णस त्यनेन नामलाविति निषेधसहितः सावर्ण्यविधिर्विवक्षितः, केवलसावर्ण्यविधेः प्रत्याहारानपेक्षत्वेन प्रत्याहारोत्तरकालिकत्वनियमासम्भवात् । तथा चादित्सूत्रस्य नामलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्तेः प्रागलब्धात्मकत्वात् तेन नाज्मलावित्यत्र अन्ग्रहणेन सवर्णानां ग्रहणाभावात् सावर्ण्यविधिनिषेधाभावात् आकारहकारयोः सावये स्यादिति शङ्कते-नाज्मलाविति सावयेत्यादिना । यद्यपीति सम्भावनायाम् । अक्षरसमाम्नायश्चतुर्दशसूत्री । तत्र भवा आक्षरसमाम्नायिकाः । "बह्वचोऽन्तोदात्तात्" इति ठञ् । न च नाझलाविति प्रवृत्तिदशायामणुदिसूत्रप्रवृत्त्यभावेऽपि तत्र अजित्यनेन लक्षणया दीर्घप्लुतानां ग्रहणमस्तु । प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणाया अनुपदमेव प्रपञ्चितत्वादिति वाच्यम् । स्ववाच्यवाच्येषु हि प्रत्याहाराणां लक्षणा । न चात्राच्छब्दवाच्याकारादिवाच्यता दीर्घप्लुतानामस्ति । अणुदित्सूत्रस्येदानीमप्रवृत्तेरिति भावः । परिहरति-तथापीति । वार्णसमाम्नायिकानामेव नाज्झलविति निषेध इत्यभ्युपगमेऽपि हकारस्य आकारो न सवर्ण इत्यर्थः। कुत इत्यत आह--तत्रापीति । अपि शब्दो व्युत्क्रमः । तत्र नामला. विति सूत्रे, आ सहितः अच्आच् इत्याकारस्यापि सवर्णदीर्षण प्रश्लिष्टत्वादित्यर्थः । नन्वस्तु हकारस्य आकारस्य च सावर्ण्यम् , किं तत्प्रतिषेधार्थेन अकारप्रश्लेषेणे. त्यत आह--तेनेति । तेन हकारस्य आकारस्य च सावर्ण्यप्रतिषेधेन हकारेण आकारस्य ग्रहणाभावात् विश्वपाभिरित्यत्र "हो ढः” इति हकारस्य विधीयमानं ढत्वं पकारादाकारस्य न भवति । आकारप्रश्लेषाभावे तु, तस्य हकारस्य च सावण्यसत्त्वात् हकारेण आकारस्य च ग्रहणात् तस्य ढत्वं स्यादित्यर्थः । अत्र ढत्व. स्यासिद्धत्वात् संयोगान्तलोप एवापादनीय इति नवीनाः । “कालसमयवेलासु तुमुन्" इति सूत्रे वेलास्विति लकारादाकारस्य निर्देशः नाझलावित्यत्र आकार
For Private and Personal Use Only