________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
सिद्धान्तकौमुदी
[हलन्तपुंलिङ्ग
७२।४०॥ आत्वयस्वनिमित्तेतरविभक्तौ परतो युष्मदस्मदोरन्त्यस्य लोपः स्यात् । 'मतो गुणे ( सू १९१) । 'अमि पूर्वः। ( सू ९९४ ) स्वम् । अहम् । ननु 'स्वम् स्त्री 'अहम् स्त्री' इत्यत्र 'त्व अम्' 'अह अम्' इति स्थिते अमि पूर्वरूप परमपि बाधित्वान्तरङ्गत्वाट्टाप् प्राप्नोति । सत्यम् । अलिले युष्मदस्मदी । तेन स्त्रीस्वाभावान्न टाप् । यद्वा शेष इति सप्तमी स्थानिनोऽधिकरणत्वविवक्षया ।
विभक्तिरिह शेषशब्दार्थः युष्मदस्मदोरिति चानुवृत्तम् । तदाह-आस्वयत्वेति । अन्त्य स्येति । अलोऽन्त्यपरिभाषालभ्यम् । शेषग्रहणमिह विभक्तिविशेषणं स्पष्टार्थमेव, विशेषविहिताभ्यामात्वयत्वाभ्यां स्वविषये बाधसम्भवात् इति प्रकृतसूत्रे 'युष्मद. स्मद्भ्यां ङसोऽश्' इति सूत्रे च भाष्यकैयटयोः स्पष्टम् । अतो गुणे इति । पूर्वयोरकारयोः पररूपमिति भावः । त्व अम् , अह अम् इत्यत्र पूर्वसवर्णदीर्घमाशङ्कयाहअमि पूर्वः इति । ___ अत्र शङ्कते-नन्विति । 'ननु च स्याद्विरोधोक्तौ' इत्यमरः । शङ्कायामिति यावत् । अन्तरङ्गत्वादिति । 'अजाद्यतः' इति टापः परनिमित्तानपेक्षतया पररूपादन्तरङ्गत्वं बोध्यम् । अर्धाङ्गीकारेण परिहरति-सत्यमिति । पररूपादन्तरङ्गष्टाबित्यङ्गीक्रियते। इह प्रवृत्तिस्तु तस्य नाङ्गीक्रियते इत्यर्थः । अलिङ्गे युष्मदस्मदी इति । 'साम आकम्' इति सूत्रे भाष्ये पठितमेतत् । युष्मदस्मदी इति शब्दस्वरूपपरत्वान्नपुंसके। शब्दस्वरूपपरत्वादेव च 'त्यदादीनि सबैनित्यम्' इत्येकशेषोऽपि न, अत एव भाष्यप्रयोगात् । तेनेति । अलिङ्गत्वेनेत्यर्थः। ननु 'डे प्रथमयोः' इति सूत्रे भाष्ये पुंसि युष्मानस्मा. नित्यत्र 'तस्माच्छसो न पुंसि' इति नत्वस्य सिद्धत्वात् 'शसो न' इति नत्वविधिवैयर्थ्यमाशङ्कय स्त्रियां नपुंसके च युष्मान् ब्राह्मणीः पश्य, अस्मान् ब्राह्मणीः पश्य, युष्मान् ब्राह्मणकुलानि पश्य, अस्मान् ब्राह्मणकुलानि पश्य इत्यत्र नत्वार्थे 'शसो ना इति नत्वविधानमित्यादि स्थितम् । किंच स्वमोनपुंसकादित्यधिकारे 'नेतराच्छन्दसि' इति सूत्रे 'नपुंसकादेशेभ्यो युष्मदस्मदोविभक्त्यादेशा विप्रतिषेधेन' इति वातिकतभाष्ययोः शिशीलुडनुम्भिर्नपुंसकविहितैस्त्वाहादियुष्मदस्मदादेशानां विप्रतिषेधः उपन्यस्तः । अतः युष्मदस्मदोरलिङ्गत्वमनुपपन्नम् । 'साम आकम्' इति सूत्रे 'म. लिङ्गे युष्मदस्मदी' इति भाष्यं तु पुंस्त्रीनपुंसकलिङ्गपदान्तरसमभिव्याहारं विना लि. अविशेषो युष्मदस्मच्छब्दाभ्यां न प्रतीयते इत्येवम्परम् इति तत्रैव भाष्ये स्पष्टम् । एवंच युष्मदस्मदोः स्त्रीलिङ्गसत्वात् टाप दुर्वार इत्यस्वरसादाह-यद्वेति । अधिकरणत्वविवक्षयेति । 'विवक्षातः कारकाणि भवन्ति' इति वक्ष्यमाणत्वादिति भावः । यदि हि शेषे इति विभक्तिविशेषणं स्यात्, तर्हि व्यर्थमेव स्यात्, आस्वयत्वाभ्यां विशेषविहि
For Private and Personal Use Only