________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
संज्ञायां गौणत्वे चात्वसत्वे न । त्यद् त्यदौ त्यदः । अतित्यद् अतित्यदो अतिस्यदः । यः यौ ये । एषः एतौ एते । अन्वादेशे तु एनम् एनौ एनान् । एनेन एनयो: । एनयो: । ( ३८२ ) के प्रथमयोरम् ७ १२ ॥ युष्मदस्मद्भयां परस्य के इत्येतस्य प्रथमाद्वितीय योश्चामादेशः स्यात् । ( ३८३) मपर्यन्तस्य ७२।६१ ॥ इत्यधिकृत्य । ( ३८४ ) वाहौ सौ |9|२||४|| युष्मदस्मदोपर्यन्तस्य त्व अह इत्येतावादेशौ स्तः सौ परे । ( ३८५ ) शेषे लोपः
२६७
"
तावारणसामर्थ्यादिह सत्वं नेति न वाच्यमित्यन्वयः । श्रतित्वमिति । द्विपर्यन्तानामित्यनुवृत्तौ त्वमित्यत्रापि सत्वं स्यात् । न च 'स्वाहौ सौ' इति तकारोंच्चारणानर्थक्यम् त्वामतिक्रान्तः अतित्वमिति गौणे युष्मच्छन्दस्य त्वादेशे त्वाद्दाविति तकारोच्चारणस्य लब्धप्रयोजनत्वादित्यर्थः । नच अतित्वमित्यत्रापि सस्वप्रवृत्तेर्दुर्वारत्वात् स्वाहाविति तकारोच्चारणानर्थक्यं दुर्वारमिति वाच्यम्, सत्वस्य सर्वान्तर्गणकार्यत्वेन गौणे तस्याप्रवृत्तेः । अत एवाह - संज्ञायामिति । त्यदिति । कस्य चिन्नामेदम् । प्रतिस्यदिति । त्यमतिक्रान्त इति विग्रहः । यः इति । यशब्दस्य त्यदात्वे पररूपत्वे सर्वशब्दवद्रूपाणि । तकाराभावान्न सत्वम् । एषः इति । एतद् शब्दस्य त्यदाद्यत्वे पररूपत्वे सर्ववदेव रूपाणि । सौ तु तकारस्य सत्वमिति विशेषः । श्रन्वादेशे त्विति । 'द्वितीया टौरस्येनः' इत्यस्य एतद्शब्देऽपि प्रवृत्तेरिति भावः ।
1
I
अथ युष्मदस्मद् शब्दयोः प्रक्रियां दर्शयति -ङ प्रथमयोरम् । 'युष्मदस्मद्भ्यां ड सोऽश्' इत्यतो युष्मदस्मद्भ्यामित्यनुवर्तते । परशब्दोऽध्याहर्तव्यः । इति लुप्तषठीकं पृथक्पदम् । प्रथमयोरिति प्रथमाद्वितीयाविभक्त्योर्लाक्षणिकमिति भाष्यम् । तदाह - युष्मदस्मद्भ्यामित्यादिना । सोरमादेशे कृते 'न विभक्तौ' इति मस्य नेत्त्वम् । युष्मद् अम्, अस्मद् अम् इति स्थितम् । श्रधिकृत्येति । कार्याणि वक्ष्यन्त इति शेषः । स्वाहौ सौ | त्वश्च अहश्च त्वाहौ । मपर्यन्तस्येत्यधिकृतम् । 'युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते । तदाह - युष्मदस्मदोरित्यादिना । त्व अद् अम्, अह अद् अम् इति स्थितम् । यद्यत्र 'त्वमावेकवचने' इत्येव युष्मदशब्दस्य त्वादेशः सिद्धः । तथापि युष्मानतिक्रान्तः अतित्वमित्यत्र त्वादेशार्थमिह युष्मदस्त्वविधा - नम् । नहि तत्र 'त्वमावेकवचने' इत्यस्य प्रवृत्तिरस्ति, अत्र युष्मदशब्दस्य बहुत्ववि - शिष्टे वृत्तेः । एकनचनशब्दो हि तत्र एकत्वविशिष्टवृत्तिवाची नतु एकवचनसंज्ञकप्रत्य - यवाचीत्यनुपदमेव वक्ष्यते । शेषे लोपः । 'अष्टन आ विभक्तौ' इत्यतः विभक्तौ इत्यनुवर्तते । विभक्तावित्यनुवृत्तं शेष इत्यनेनान्वेति । युष्मदस्मदोरनादेशे' द्वितीयायां च, प्रथमायाश्च द्विवचने भाषायां योऽचि इत्यात्वयत्वयोः प्रागुक्तत्वात्तद्विषयातिरिक्त
I
For Private and Personal Use Only