________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
- सिद्धान्तकौमुदी
[हलन्तपुंल्लिा
aaaaaaaaaaaaaaaaaaaaam
ऋविक्-ऋत्विग् ऋत्विजो ऋत्विजः । रासस्य (सू २८०) इति नियमान्न संयोगान्तलोपः। ऊर्क। ऊर्ग। ऊौं । ऊर्जः। ॥ इति बान्ताः ॥ स्यदायरवं पररूपत्वं च। (३६१) तदोः सः सावनन्त्ययोः २२१०६॥ त्यदादीना तकारदकारयोरनन्त्ययोः सः स्यात्सौ परे। स्यः त्यो त्ये । त्यम्। त्यो। त्यान् । सः। तौ। ते। परमसः । परमती । परमते । द्विपर्यन्तानामित्येव । नेह । स्वम् । न च तकारोच्चारणसामर्थ्यान्नेति वाच्यम् । अतिस्वमिति गौणे चरितार्थत्वात्।
स्येत्यनेनेति शेषः । एतदर्थमेव क्विन्विधानमिति भावः । नच क्विपि 'चो कुर इति कुत्वेनैवैतत्सिध्यतीति वाच्यम् । “चो कु: "इति कुत्वं हि 'प्रश्च' इति षत्वेन अपवादत्वात् बाध्येत्। क्विन्प्रत्ययस्येति कुत्वं तु क्विन्विधिसामर्थ्यादेव न बाध्यते । यष्टेत्यादौ पविधेश्चरितार्थत्वादिति भावः । ऊर्क-ऊर्ग इति । 'उर्ज बलप्राणनयो। चुरादिण्यन्तात् 'भ्राजभास' इत्यादिना क्विप् , णिलोपः । ऊर्ज इति रूपम् । ततः सोहल्ड्यादिलोपः । 'योः कः' इति जस्य कुत्वं गकारः । 'वावसाने' इति चत्ववि. कल्पः । नच कुत्वे कर्तव्ये णिलोपस्य स्थानिवत्व शक्यम्, पदान्तविधौ तन्निषे. धात् , 'पूर्वत्रासिद्धीये न स्थानिवत्' इति वचनाच । इति जान्ताः। ___ अथ दकारान्ता निरूप्यन्ते । त्यशब्दस्तशब्दपर्यायः। तस्य विशेषमाह-त्यदायत्वं पररूपत्वमिति । सर्वत्र विभक्तावुत्पन्नायां 'त्यदादीनाम्' इति दकारस्यान्त्यस्य अकार: 'अतो गुणे' इति पररूपं चेत्यर्थः । ततश्च अदन्तवद्रूपाणीति भावः । त्य स् इति स्थि. ते। तदोः सः सावनन्स्ययोः। त्यदादीनामिति । 'त्यदादीनामः' इत्यतस्तदमुवृत्तरिति भावः। तकारदकारयोरिति । सूत्रे तश्च चेति विग्रहः । तकारादकार उच्चारणार्थ इति भावः । सः स्यादिति । आदेशेऽपि अकार उच्चारणार्थः । त्यौ इति । सावित्युक्तेनं सत्वमिति भावः । त्ये इति । सर्वनामत्वत् जसः शीभाव इति भावः । स्मायादीनामप्युपलक्षणमिदम् । त्यम् त्यौत्यान्। त्येन त्याभ्याम् त्यैः। त्यस्मै त्याभ्याम् त्येभ्यः । त्यस्मात् । त्यस्य त्ययोः त्येषाम् । त्यस्मिन् त्येषु। एवं तदशब्दः । परमसः इति । अत्वादीनामाङ्गत्वात्तदन्तेऽपि प्रवृत्तेरिति भावः । ननु युष्मच्छब्दस्यापि त्यदादित्वा. त्तस्यापि प्रथमैकवचने त्वमित्यत्र 'तदोः सः सौ' इति सत्वं कुतो न स्यादित्यत आहद्विपर्यन्तेति । 'त्यदादीनामः' इत्यत्र पठितं 'द्विपर्यन्तानामेवेष्यते इति वार्तिकं तदोः सः सौ इत्यत्राप्यनुवर्तते एवेत्यर्थः ततः किमित्यत आह-नेहेति । इहशब्दविवक्षितमाहस्वमिति । युष्मच्छब्दस्य द्विशब्दादुपयेव सर्वादिगणे पागदिति भावः । ननु त्वाही सौ हति तकारोच्चारणसामदेिव त्वमित्यत्र सत्वं न भवति। अन्यथा स्वाहो सौ इत्येवाया। अतो द्विपर्यन्तानामित्यनुवृत्तिरिह व्यर्थेत्याशय निराकरोति-न चेति ।
For Private and Personal Use Only