________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२६५
विश्वराजो । विश्वरामः । विश्वाराड्भ्याम् इत्यादि । (३०)स्को संयोगाघोरत च ॥२॥२९॥ पदान्ते झलि च परे यः संयोगस्तदायोः सकारककारयोलोपः स्यात् । भृट-भृड् । सस्य श्चुत्वेन शः। तस्य जश्त्वेन जः । मृज्जौ । मृज्जः । 'ऋत्विग- (सू ३७३ ) इत्यादिना ऋतावुपपदे यजेः क्विन् । क्विान्तस्वात्कृत्वम् ।
विश्वराजाविति । अपदान्तत्वान्न दीर्घ इति भावः । भ्रस्ज पाके' क्विप् । 'अहिज्या इति सम्प्रसारणम् रेफस्य ऋकारः। 'सम्प्रसारणाच्च' इति पूर्वरूपम् । भूल्नशब्दः । ततः सुबुल्पत्तिः। तत्र विशेषमाह-स्कोः संयोग। पदस्येत्यधिकृतम् । चकारात् 'मलो क्षलि इत्यतो सलीत्यनुवर्तते । पदस्यान्ते इति झलीति च संयोगेत्यनेन सम्बध्यते । संयोगेति लुसषष्ठीक पृथक्पदम् । स च क च स्को, तयोरिति वि. ग्रहः । 'संयोगान्तस्य लोपः इत्यतो लोप इत्यनुवर्तते । तदाह-पदान्त इत्यादिना । अत्र काशक स्थातेत्यत्र मल्परसंयोगादित्वात् ककारस्य लोपप्राप्तौ तन्निवृत्त्यर्थं वा. तिक पठितम्-झलीत्यपहाय 'समीति वक्तव्यमिति । सनः सकारमारभ्य आमहिङो
कारेण प्रत्याहारः । तदिदं वार्तिकं भाष्ये प्रत्याख्यातम्-'काष्ठशगेव नास्ति कुतः काष्ठशक् स्थाता' इति । ककारान्तेभ्यो नास्ति क्विप, अनभिधानादित्याशयः । न च पृथक्स्थातेत्यत्र ककारस्य लोपनिवृत्तये 'सङि' इति वार्तिकमावश्यकमिति वाच्यम्, तत्प्रत्याख्यानपरभाष्यप्रामाण्यादेवंजातीयकसंयोगादिलोपप्राप्तियोग्योदाहरणा. नामप्रयोगावगमादिति शब्देन्दुशेखरे स्पष्टम्।
भृट-भृडिति । भूस्ज् स् इति स्थिते हल्ख्यादिलोपे 'स्कोः' इति सकारलोपे जकारस्य व्रश्चादिना षत्वे जश्त्वचत्वे इति भावः। यद्यपि जकारस्य संयोगान्तलोपेऽपि सकारस्य 'वश्व' इति पत्वे जश्त्वचर्वयोः भृट्-भृड् इति सिध्यति । तथापि न्याय्यत्वादिह संयोगादिलोप एव भवति । सस्येति । भृस्ज़ औ इत्यादावचि पदान्तझल्पर संयोगादित्वाभावान्न संयोगादिलोपः । 'झलां जश झशि' इति जश्त्व. स्यासिद्धत्वात् सकारस्य श्चुत्वमिति भावः । तस्येति । शकारस्येत्यर्थः । तालुस्थानकत्वात् शकारस्य जकारः। नच जश्त्वस्यासिद्धत्वात् शकारस्य व्रश्चेति षत्वं शवयम् , षत्वं प्रति श्चुत्वस्यासिद्धत्वात् । भ्यामादौ तु 'स्वादिषु' इति पदत्वात् संयोगादिलोपः। प्रश्चेति षत्वं जश्त्वं च । भृभ्यामित्यादि । ऋविगित्यादिनेति । ' गतौ' औणादिकस्तुः। ऋतुः गमन प्राप्तिः दक्षिणाद्रव्यलाभो विवक्षितः। तस्मिन्निमित्ते यजन्ति यज्ञियव्यापारं कुर्वन्तीत्यर्थे ऋतावुपपदे यजजातोः क्विन् 'वचिस्वपि' इति कारस्य सम्प्रसारणमिकारः। पूर्वरूपम् । यणादेशश्च । ऋत्विज् इति रूपम् । ततः सोहल्ल्यादिलोपः। एतावत् सिद्धवत्कृत्याह-किन्नन्तत्वात्कुत्वमिति । विन्प्रत्यय
For Private and Personal Use Only