________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ हलन्तपुंलिश
देवेट । देवेजो। देवेषः । विश्वसृट् । विश्वसृड्। विश्वसृजौ । विश्वसृजः । इह सृजिय. ज्योः कुत्वं नेति क्लीबे वक्ष्यते । परिमृट् । षत्वविधौ राजिसासाहचर्यात् 'टु भ्राज़ दीप्तौ इति फणादिरेव गृह्यते । यस्तु 'एज ब्रेज़ भ्राज दीप्तौ' इति तस्य कुत्वमेव । विभ्राक्-विभ्राग । विधाग्भ्याम् इत्यादि । 'परौः बजेः षः पदान्ते ( उ० २१७ ) परावुपपदे व्रजेः विप्स्याहोघश्च पदान्तविषये षत्वं च । परित्यज्य सर्व व्रजतीति परिव्राट् । परिव्राजौ । परिव्रामः । (३७६) विश्वस्य धसुराटोः ६॥३॥१२॥ विश्वशब्दस्य दीर्घोऽन्तादेशः स्याद्वसौ राशब्दे च परे । विश्वं वसु यस्य स विश्वा. वमुः। राडिति पदान्तोपलक्षणार्थम् । चर्वमविवक्षितम् । विश्वाराट् । विश्वाराड् ।
देवान् यजतीति विग्रहे क्विपि यजादित्वात् 'वचिस्वपि' इति सम्प्रसारणम् । आद्गुणः ॥ विश्वसडिति । 'सृज विसर्गे' क्विपि 'वश्च' इति षत्वादि। ननु क्विबन्तेऽपि देवेशब्दे विश्वसृज्शब्दे च क्विन् प्रत्ययो यस्मादिति बहुव्रीह्याश्रयणात्विक्शब्दवत् कुस्वं कुतो न स्यादित्यत आह-रहेति । 'मृजिशोः' इति सूत्रे काम्यसूत्रे च विश्वसड्भ्यामिति उपयटकाम्यतीति च भाष्यप्रयोगात् 'क्विन्प्रत्यय' इति कुत्वं नेत्यर्थः। परिमृडिति । 'मृजू शुद्धौः विप्। 'क्किति च' इति निषेधात् 'मृजेर्वृद्धिः' इति न भवति । 'नश्च' इति षत्वम् । परिमार्टीति परिमृट् । अथ विभ्रागिति कुत्वं साधयितु. माह-षत्वविधाविति। वश्चादिसूत्रे इत्यर्थः। अथ परिवाशब्दं व्युत्पादयति-परौ व्रजेः।
औणादिकसूत्रमेतत् । 'क्विचिप्रच्छि' इत्यादिपूर्वसूत्रात् क्विबिति दीर्घ इति चानु. वर्तते । पदान्त इति ष इत्यनेनैव सम्बध्यते । नतु क्विब्दीर्घाभ्यामपि व्याख्यानात् । तदाह-परावुपपदे इत्यादिना। षत्वं चेति । 'चोः कुः' इत्यास्यापवाद इति भावः । विश्वस्मिन् राजते इत्यर्थे 'सत्सूद्विष' इत्यादिना क्विपि उपपपदसमासे विश्वरा. ज्शब्दः । तस्य विशेषमाह-विश्वस्य वसुराटोः। 'ठूलोपे' इत्यतो दीर्घ इत्यनुवर्तते । तदाह-विश्वशब्दस्येति । विश्वं वस्विति। 'वसुप्रै हेऽग्नौ योक्त्रेऽशौ वसु तोये धने मणौ।' इति कोशः। विश्वावसुरित्युदाहरणं प्रासङ्गिकम् । 'आदित्यविश्ववसवः' इत्यमरप्रयोगे तु न दीर्घः 'नरे संज्ञायाम्' इत्यत संज्ञाग्रहणापकर्षात् । ननु राट्शब्दस्य कृतचत्वंस्य निर्देशात् जश्त्वे सति दीर्घो न स्यादित्यत आह-राडिति । अविवक्षितमिति । व्याख्यानादिति भावः। विश्वाराट्-विश्वाराडिति । '' इति पत्वम् , जश्त्वचत्वे, चवनिर्देशस्य पदान्तोपलक्षणत्वाज्जवत्वपक्षेऽपि दीर्घः । यपि त्रैपादिकं 'बश्व इति षत्वं 'चोः कुः' इति कुत्वात्परम् । तथापि चवर्गा. स्तमवादिविषये षत्वमपवादत्वान्नासिद्धम्-'अपवादो वचनप्रामाण्यात्' इति ।
For Private and Personal Use Only