________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
२६३
किन्प्रत्ययस्य- --> ( सू ३७७ ) इति कुत्वस्यासिद्धत्वात् । सुत्रुक् । सुयुग् । सुयुजौ सुयुज: । 'युजेः' इति धातुपाठपठितेकार विशिष्टस्यानुकरणम्, न त्विका निर्देशः । तेनेह न । युज्यते समाधत्ते इति युक् । 'युज समाधी' देवादिक आत्मनेपदी । संयोगान्तलोपः । खन् । खब्जौ । खन्जः इत्यादि । 'श्च' ( सू २९४ ) इति षत्वम्, जश्त्वचवें, राट् - राड् । राजौ । राजः । रात्सु । राट्सु । एवं विभ्राट् ।
इस्वाभावेन उदित्वाभावात् कथमिह सवर्णग्रहणमिति चेत्, न । चोः इत्युकारान्तग्रहणसामर्थ्यादेव तत्र उकारस्य इत्त्वाभ्यनुज्ञानात् । अन्यथा 'चः कुः' इत्येव ब्रूयात् इति । कुश्वमिति । सुयुशब्दे जकारस्य कुत्वं गकारः, घोषसंवारनादात्पप्राणसाम्यात् यथासङ्ख्यसूत्राच्चेति भावः । नन्विह 'किन्प्रत्ययस्य' इत्येव कुत्वं कुतो न स्यात् । यद्यपि सुपूर्वायुजे । 'सत्सूद्विष' इत्यादिना डिपि उपपदसमासे सुयुज्शब्दः न निम्तोऽयम् । निरुपपदायुजेः चिनिनि अनुपदमेवोक्तत्वात् । तथापि किन् प्रत्ययो यस्मात् इति बहुव्रीह्माश्रयणात् सम्प्रति क्विबन्तत्वेऽपि अनेनैव कुत्वमित्यत आहक्किन्प्रत्ययस्येति कुत्वस्यासिद्धत्वादिति । तथा चात्र 'चोः कुः' इत्येव न्याय्यमिति भावः । सुयुक् - सुयुगिति । 'वावसाने' इति चर्त्वविकल्पः । ननु युक् इत्यपि रूपमिष्टं कथं सिध्येत् । किनि नुमि युङित्येवापत्तेः । नच 'ऋत्विक्' इत्यादिसूत्रे 'युजेरसमासे' इति सूत्रे च जीति इकारविशिष्टस्यैव निर्देशात् 'युज समाधौ ' इति दैवादिकस्य अकारातस्याग्रहणात् ततः 'क्विप् च' इति क्विपि नुमभावे कुत्वे युक् इति सिध्यतीति चाच्यम्, 'straपौ धातुनिर्देशे' इति इक्प्रत्ययान्तत्वस्य उभयत्रापि सम्भवेन उभाभ्यां क्विनि नुमि युङित्येवापत्तेरित्यत आह - थुजेरिति । 'युजेरसमासे' इति सूत्रे युजीति ऋत्विगादिसूत्रे युजीति च धातुपाठे 'युजिर योगे' इति इकारविशिष्टः यः पठितः तस्यैव रेफाशिरस्कतया ग्रहणम्, नत्विका निर्देशः, व्याख्यानादित्यर्थः । ततः किमित्यत आह—तेनेति ॥ 'खजि गतिवैक्लव्ये । क्विप्, इदित्त्वान्नुम् । 'नश्चापदान्तस्य' इत्यनुस्वारः, परसवर्णो अकारः । खज्जुशब्दः । तस्य विशेषमाह-संयोगातेति । हल्डयादिना सुलोपे जकारस्य संयोगान्तलोपः । ततो निमित्तापायात् अनुस्वार परसवर्णयोनिवृत्तिः । खन् इति रूपमित्यर्थः । 'अनिदिताम्' इति नलोपस्तु न इदित्वात् । 'राजु दीप्तौ' इत्यस्मात् क्विपि राजशब्दः । तस्य विशेषमाह - त्रश्चेति । हल्डयादिना सुलोपे 'वश्व' इति षत्वम् । जश्त्वेन डकारः । 'वावसाने' इति चर्त्वविकल्पः ।
11
मादौ 'स्वादिषु' इति पदत्वात् षत्वं जगत्वं च । राभ्यामित्यादि । 'डः सि घुट्’ इति विकल्पं मत्वाह-राट्त्सु - रास्त्रिति । एवं विभ्राडिति । राज्शब्दवत् षत्वादीत्यर्थः । 'टु भ्राज दीखौ' क्विप् । विशिष्य आजत इति विभ्राट् । देवान् यजतीति देवेट्
For Private and Personal Use Only