________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
सिद्धोन्तकौमुदी
[ हलन्तपुंलिश
दिकत्वारस्वादयः । ( ३७६ ) युजेरसमासे ७१७॥ युजेः सर्वनामस्थाने नुम्स्यादसमासे । सुलोपः संयोगान्तलोपः । (३७७) किम्प्रत्ययस्य कुः । २२६२॥ किन् प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः स्यात्पदान्ते । नस्य कुत्वेना. मुनासिको कारः । यु । “नश्चापदान्तस्य- ( सू १२३ ) इति नुमोऽनुस्वारः परसवर्ण: । तस्यासिद्धत्वात् 'चोः : (सू ३७८) इति कुत्वं न । युजौ । युजः । युजम् । युजी.। युजः । युजा । युग्भ्याम् इत्यादि । 'असमासे किम् । (३७८) चो कुः ८।२।३०॥ चवर्गस्य कवर्गः स्यात् झलि पदान्ते च । इति कुत्वम् । युजरसमासे । उगिदचामित्यतः सर्वनामस्थान इत्यनुवर्तते । 'इदितो नुम् धातो' इत्यतो नुमिति च । तदाह-नुम्स्यादित्यादिना । युन् ज् इति स्थिते प्रक्रियां दर्शयतिसुलोपः इति । परत्वात्पूर्व नुमि ततो हल्ड्यादिलोप इति भावः । संयोगान्तलोप इति । जकारस्येति शेषः। - किन्प्रत्ययस्य कुः ॥ पदस्य इत्यधिकृतम् । 'अलाजशोऽन्ते' इत्यतः अन्त इत्यनुव. तते । किन् प्रत्ययो यस्मात् सः विन्प्रत्ययः तस्येति बहुव्रीहिः। किन्नन्तस्येति तु नार्थः। तथासति किनः कुरित्येव यात्, प्रत्ययग्रहणपरिभाषया किन्नन्तस्येत्यर्थलाभात् । तदाह-क्विन्प्रत्ययो यस्मादित्यादिना। बहुव्रीहेः प्रयोजनं तु घृतस्पृश्शब्दनिरूपणे मूल एव वक्ष्यते । कुरिति कवर्गो गृह्यते, उदित्त्वात् । अणुदित्सूत्रे अप्रत्यय इत्येतत् अणैव सम्बध्यते । नतु उदिता, उदित्करणसामर्थ्यात् । तेन कुरिति विधीयमानोऽपि सवर्णग्राहकः । ननु नकारस्य कुत्वे कखगघङाः पञ्चापि पर्यायेण प्राप्नुयुः। स्थानत आन्तर्यस्य पञ्चस्वप्यभावात् स्पृष्टप्रयत्नत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात् घोषसंवारनादवता अल्पप्राणवता च नकारेण गकारस्यापि आन्तर्यसत्त्वात् । अत आह-नस्येति । नासिकास्थानत आन्तर्यादिति भावः। युङिति। युजिर् योगे। रुधादिः । युनक्तीति युझ्। नुमि कृते तदीयनकारस्य 'चोः कुः इति कुत्वं न प्राप्नोतीति क्विन्प्रत्ययस्येत्यारम्भः । अथ औजसादिषु विशेषमाह-नश्चेति । नुमः इति । 'युजेरसमासे' इति विहितस्येति शेषः। परसवर्ण इति । 'अनुस्वारस्य ययि' इति पर. सवर्णो जकारः नासिकास्थानत आन्तर्यादिति भावः। तेन युक्षावित्यादि सिद्धम् । नन्विह अकारस्य झलि जकारे परे 'चोः कुः' इति कुत्वं कुतो न स्यादित्यत आहतस्येति । परसवर्णस्येत्यर्थः। युग्भ्यामिति । 'स्वादिषु' इति पदत्वाज्जकारस्य गकार इति भावः। युक्षु।
असमास इत्यस्य व्यावत्यं सुयुज्शब्दं कथयिष्यन् तत्र विशेषमाह-चोः कुः । 'झलो झलि' इत्यतो झलीत्यनुवर्तते । पदस्येत्यधिकृतम् । 'स्कोः संयोगाद्योइत्यतोऽन्ते इत्यनुवर्तते । तदाह-चवर्गस्येति । ननु 'चोः' इत्यत्र उकारस्य उपदेशाभावात
For Private and Personal Use Only