________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११ ]
बालमनोरमासहिता ।
इति घान्ताः ॥ ( ३७३ ) ऋत्विग्दधृक्ाग्दिगुष्णिगडचुयुजिकुञ्चां च ३५६ || एभ्यः क्किन् स्यात् । अलाक्षणिकमपि किञ्चित्कार्यं निपातनालभ्यते निरुपपदायुजेः किन् । कनावितौ ( ३७४ ) कृदतिङ ३|१|१३|| सन्निहिते धात्वधिकारे तिभिन्नः प्रत्ययः कृत्संज्ञः स्यात् । ( ३७५ ) वेरपृक्तस्य ६ |१| ६७ || अपृक्तस्य वस्य लोपः स्यात् । ' कृत्तद्धित - ' ( सू १७९ ) इति प्रातिप प्रत्ययलक्षणमाश्रित्य सकारपरकत्वाद्वा पदान्तत्वाद्वा 'एकाचो बशः' इति बकारस्य भष भकार इत्यर्थः । जश्श्वचर्खे इति । वाऽवसाने इति चर्त्वविकल्प इति भावः । स्यामादौ 'स्वादिषु' इति पदत्वात् भष् जश्त्वम्, भुद्धयाम् । भुद्भिः भुभ्यः । भुत्सु । इति धान्ताः ।
1
1
थकारान्ता निरूप्यन्ते । अथ युज्शब्दस्य व्युत्पत्ति दर्शयितुमाह — ऋत्विग्दधृक् । धातोरित्यधिकृतं । 'स्पृशोऽनुदके क्विन' इत्यतः क्विन्नित्यनुवर्तते । पञ्चम्यर्थे षष्ठी । तदाह-एभ्यः इति । ऋतौ उपपदे यज्धातोः, धृष्धातोः सृज्धातोः, दिधातोः, ष्णिहधातोः, अम्चु धातोः, युज्धातोः कुञ्च धातोश्चेत्यर्थः । ननु ऋत्विक्, दष्टक् इत्यादौ कुत्वद्वित्वादि कुत इत्यत आह- श्रलाक्षणिकमपीति । लक्षणानि सूत्राणि तद्विहितं कार्यं लाक्षणिकम् । सूत्रतः प्रत्यक्षानुपदिष्टमपि कार्यं निपातनात् सिद्धरूपनिर्देशात् लभ्यत इत्यर्थः । तत्र ऋतावुपपदे : यजेः किन् । तस्य कित्त्वात् 'वचिस्वपियजादोनाम्' इति सम्प्रसारणं 'वश्व' इति षत्वापवादः कुत्वं च । धृषेः क्विनि द्वित्वमन्तोदात्तत्वं च । सृजेः कर्मणि क्विन् अमागमश्च । दिशेः कर्मणि क्विन् । उत्पूर्वात् स्निः किन्, उदो दलोपः षत्वं च । अञ्चेः सुप्युपपदे क्विन् । युजेः केवलात् किन् । कुचेः क्विन् नलोपाभावश्च निपात्यते । यद्यपि अञ्चेः केवलस्यैवोपादानम् तथाप्युष्णिक्शब्द साहचर्यात् सोपपदस्यैवान्वेर्ग्रहणमित्याहुः । निरुपपदादिति । विनू विधिफलं हि नुमो नस्य कुत्वमेव । नुम् च असमासे एव वक्ष्यते । समासे तु सुयुगित्यादौ जस्य 'चोः कुः' इति कुत्वेनैव सिद्धतया किनि क्विपि च विशेषाभावादिति भावः । कनाविताविति । लशक्कतद्धिते इति हलन्त्यमिति च सूत्राभ्यामिति शेषः । वकारादिकारस्तु उच्चारणार्थः । अथ किन्नन्तस्य 'कृत्तद्धित' इति प्रातिपदिकत्वं वक्तुं क्विनः कृत्संज्ञां दर्शयति- कृदतिङ । धातोरित्यधिकृतम् प्रत्यय इति च । धातोरिति विहि तविशेषणम् । धातोः विहितः प्रत्यय इति लभ्यते । धातोरित्यधिकृत्य विहित इति यावत् । तदाह- सन्निहिते धात्वधिकारे इति । तेन णिजादिनिरासः । युज् व् इति स्थिते । वेरपृक्तस्य । 'लोपो व्योः' इत्यतः लोप इत्यनुवर्तते । उत्सृष्टानुबन्धाः सर्वे किबादयो वेरित्यनेन गृह्यन्ते । इकार उच्चारणार्थः, अपृक्तग्रहणात् । तदाह- अपृक्तस्य वस्येति । अवृक्तस्येति किम् । जागृविः । क्विनः कृत्संज्ञायाः प्रयोजनमाह - कृत्तद्धितेति
For Private and Personal Use Only
२६१