________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ हलन्त पुंलिङ्ग -
मारखं प्राधान्य एव । न तु गौणतायाम् । तेन प्रियानो हलादावेव वैकल्पिकमा - त्वम् । प्रियाष्टाः । प्रियाष्टाभ्याम् । प्रियाष्टाभिः । प्रियाष्टाभ्यः । प्रियाष्टाभ्यः । प्रियाष्टासु । “प्रियाष्ट्नो राजवत्सर्वं हाहावच्चापरं हलि । " ॥ इति नान्ताः ॥ भष्भावः । जश्त्वचत्वॆ । भुत्-भुद्, बुधौ, बुधः
। बुधा | भुद्धयाम् । भुत्सु । स्पष्टम् । ततः किमित्यत आह- तेनेति । अष्टन्शब्दस्य गौणतायां जक्शसोर्विषये आत्वाभावेनेत्यर्थः । हलादावेवेति । 'अष्टन आ विभक्तौ' इत्यत्र अष्टन इत्येकवचननिर्देशेन अष्टन्शब्दार्थस्य प्राधान्याश्रयणे मानाभावादिति भावः । 'गौणमुख्ययोर्मुख्ये कार्य सम्प्रत्ययः' इत्यपि नात्र प्रवर्तते, तथा सति 'अष्टाभ्य औश्' इत्यत्र बहुवचनवैयर्थ्यादिति बोध्यम् । हलादावेवेत्येवकारेण जश्शसोरव्यात्वस्य पक्षेऽपि व्यावृत्ति
I
वा | औकादौ तु हलादित्वाभावादेव आत्वस्य न प्रसक्तिः । प्रियाष्टाः इति । सौ हलि 'अष्ट आविभक्तौ' इत्यात्वे रुत्वविसर्गो इति भावः । 'षड्भ्यो लुक्' इति 'षट्चतुर्भ्यः' इति च गौणतायां न प्रवर्तत इति च प्रागुक्तं न विस्मर्तव्यम् । तथा च अजादौ सर्वत्र राजवदेव रूपाणि । हलादिषु पक्षे आत्वमिति स्थितम् ।
I
1
तदेतत्सङ्गृह्णाति । प्रियाष्टनो राजवदिति । प्रियाष्टन् शब्दस्याजादिषु विभक्तिषु राजचदेव सर्वं रूपम् । हलादिषु विभक्तिषु तु हाहाशब्दवदन्यच्च रूपम् । चकाराद्राजवदपि । तदित्थमत्र रूपाणि । प्रियाष्टाः । प्रियाष्टा- प्रियाष्टानौ । प्रियाष्टानः । प्रियाष्टानम् प्रियाष्टानौ । प्रियाष्ट्नः । प्रियाष्ट्ना । प्रियाष्टाभ्याम् प्रियाष्टभ्याम् । प्रियाष्टाभिः प्रियाष्टभिः । प्रियाष्ट्ने । प्रियाष्टाभ्याम् प्रियाष्टभ्याम् । प्रियाष्टाभ्यः- प्रियाष्टभ्यः । प्रियाष्ट्नः प्रियाष्टाभ्याम् - प्रियाष्टभ्याम् प्रियाष्टाभ्यः - प्रियाष्टभ्यः । प्रियाष्ट्नः प्रियाप्रियाष्ट्नाम् । प्रियाष्ट्न प्रियाष्टनि प्रियाट्नोः प्रियाष्टासु-प्रियाष्टसु । वस्तुतस्तु ष्णान्ता षट्' इति सूत्रे भाष्ये 'अष्टन आ विभक्तौ' इत्यत्र हलीत्यपकर्ष मुक्त्वा प्रियाष्टा प्रियाष्टाः इति न सिध्यति, प्रियाष्टानौ प्रियाष्टान इत्येव प्राप्नोति इति शङ्किते 'यथालक्षणमप्रयुक्ते' इति समाहितम् । 'नैव वा लक्षणमप्रयुक्ते प्रवर्तते । प्रयुक्तानामेवान्वाख्यानात्' इति कैयटः । एवं च एषामनभिधानमेवोचितम् । अत एव 'अष्टाम्य औश' इति सूत्रे भाष्ये 'अष्टन आत्वं इह वैकल्पिकम् । यदयमात्वभूतस्य ग्रहणं करोति अष्टाभ्य इति । अन्यथा अष्टन इत्येव ब्रूयात' इत्युक्तम् । प्रियाष्टन्दा- उदस्य लोके प्रयोगसत्वे तु तत्र गौणे औशादेशप्रवृत्त्यभावाय बहुवचननिर्देशस्यावश्यकत्वात् तदसङ्गतिः स्पष्टैव । तस्मात् प्रियष्टान्शब्दप्रयोगविचारः सर्वोऽपि अभित्तिचित्रायित इति शब्देन्दुशेखरे प्रपञ्चितम् । इति नान्ताः ।
- अथ धकारान्ता निरूप्यन्ते । 'बुध अवगमने' कर्तरि क्विप् । बुध् इति धकारान्तः -शब्दः । ततः सुबुत्पत्तिः । सौ विशेषमाह - सम्भाव इति । हल्ड्यादिना सुलोपे सति
1
For Private and Personal Use Only