________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२५8
-
प्रियाष्ट्नः। इह पूर्वस्मादपि विधावरलोपस्थानिवद्भावान टुत्वम् । कार्यकापक्षे बहिरणस्याल्लोपस्यासिद्धत्वाद्वा । प्रियाष्ट्ना इत्यादि । जश्शसोरनुमीयमान
प्रियाः अष्टौ यस्येति बहुव्रीहौ प्रियाष्टन्शब्दो विशेष्यनिघ्नः एकद्विबहुवचनान्तः । तत्र विशेषमाह-गौणत्वे विति । अष्टन्शब्दार्थस्याप्राधान्ये सतीत्यर्थः । आत्वाभावे इति । 'अष्टनो दोर्घात्' इति दीर्घग्रहणेनात्वस्य वैकल्पिकत्वज्ञापनादिति भावः । राजवदिति । प्रायेणेति शेषः। प्रियाष्टा। प्रियाष्टानौ। प्रियाष्टानः। प्रियाष्टानम्, प्रियाष्टानौ । शशि प्रियाष्टनः इति । 'अल्लोपोऽनः इत्यकारलोपः। ननु कृते अल्लोपे नकारस्य
स्पेन णत्वं कुतो न स्यादित्यत आह-हेति । इहाल्लोपस्य स्थानिवद्रावान. ष्टुत्वमित्यन्वयः। अल्लोपस्य स्थानिवत्त्वे सति अकारव्यवहितत्वान्न ष्टुत्वमिति भावः। ननु स्थानिनि सति यत्कार्य तदेवादेशेऽतिदिश्यते । स्थानिनि सति यत्कार्ये बस्वति तदादेशे न भवति इत्येवं कार्याभावस्तु नातिविश्यते । अन्यथा नायक इत्यादी आयाघभावप्रसङ्गादिति स्थानिवत्सूत्रे स्थितम् । तस्मादल्लोपस्य स्थानिनत्वात् न ष्टुत्वमित्यनुपपन्नम्। 'अचः परस्मिन्' इति सूत्रं तु यधपि स्थानिनि सति यत्कार्य न भवति तदादेशेऽपि न भवतीत्येवं कार्याभावस्यातिदेशकम् । तथापि न तस्थात्र प्रवृत्तिरस्ति। स्थानिभूतादचः पूर्वस्यैव विधौ तत्प्रवृत्तेः। इह च स्थानिभूताचः परस्यैव ष्टुत्वप्रवृत्तेरित्यत आह-पूर्वस्मादपि विधाविति। स्थानिभूतादचः पूर्वस्मात् परस्यापि विधौ स्थानिवत्त्वाभ्युपगमादित्यर्थः । नच 'पूर्वत्रासिद्धोये न स्थानिवत्' इति निषेधः शल्यः । 'तस्य दोषः संयोगादिलोपलत्वणत्वेषु' इति तन्निषेधात् । 'अट्कुप्वाक्' इति णत्वं तु न शवयम् , टकारेण व्यवधानात् । शब्दकौस्तुभे तावत् 'तस्य दोषः' इत्यत्र णत्वग्रहणं मास्त्वित्युक्तम् । तद्रीत्याप्याह-बहिरङ्गस्यालोपस्यासिद्धत्वाद्वति । अल्लोपः अङ्गसज्ञामसंज्ञापेक्षत्वाबहिरङ्गः। ष्टुत्वं तु तदपेक्षयाल्पापेक्षत्वादन्तरङ्गम् । तस्मिन् कर्तव्ये बहिरङ्गस्याल्लोपल्यासिद्धत्वादकारव्यवहितत्वात् नष्टुत्वमित्यर्थः ।।
ननु यथोदेशपक्षे 'असिद्धं बहिरङ्गम्' इति पाष्टी परिभाषां प्रति ष्टुत्वस्यासि-- द्धतया अन्तरङ्गाभावेन परिभाषाया अप्रवृत्तः कथमिहाल्लोपस्यासिद्धत्वमित्यत आह-कार्यकालपक्षे इति । लक्ष्यानुरोधादिह यथोदेशपक्षो नाश्रीयते इत्यन्यत्र विस्तरः। अथ प्रियाष्टन्शब्दस्यात्वपमे विशेषमाह-जश्शसोरिति । 'अष्टाभ्य और इति जयशसोरौशादेशविधौ कृतात्वनिर्देशात्. ज्ञाप्यमानमात्वमष्टन्शब्दस्य प्राधान्ये सत्येव भवति । न तूपसर्जनत्वेऽपि, 'अष्टाभ्य इति बहुवचन निर्देशात् । अन्यथा हाहा इति पञ्चम्यन्तवत् 'अष्ट औश्' इति निदिशेत् इति 'ष्णान्ता षट्' इति सूत्रे माष्ये
For Private and Personal Use Only