________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ सञ्ज्ञा
अकारहकारयोरिकारशकारयोर्ककारषकारयोर्लकारसकारयोश्च मिथः सावण्ये प्राप्ते(१३)नाऽऽज्झलौ१।१।१०॥अकारसहितोऽच्आच् , सच हल चेत्येतौ मिथः सवर्णी नस्तः । तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा
तयोमिथः परस्परं सावायें सवर्णत्वं वक्तव्यम् । तुल्यास्यसूत्रेण तदलाभादिति सूत्र. कारः शिक्ष्यते । उक्तानुक्तदुरुक्तचिन्तनात्मकं हि वार्तिकम् । अकारहकारयोरिति । उभयोः कण्ठस्थानविवृतप्रयत्नसाम्यात्सावये प्राप्तम् । अकारस्य कवर्गेण तु न सावर्ण्यप्रसक्तिः । कण्ठस्थानसाम्ये सत्यपि विवृतस्पृष्टप्रयत्नभेदात्। विसर्जनीयस्य तु अकारोपरि शर्षु च पाठस्योपसङ्ख्यातत्वेन विवृतत्वेऽपि तेन अकारस्य न सवर्णस.
ज्ञा, प्रयोजनाभावात् । ततश्च अकारस्य हकारेण सावर्ण्य परिशिष्यत इति भावः। इकारशकारयोरिति । तालुस्थानविवृतप्रयत्नसाम्यात् उभयोः सावये प्राप्तम् । इकारस्य चवर्गेण यकारेण च न सावर्ण्यप्रसक्तिः, इकारस्य विवृतत्वात् , चवर्गस्य स्पृष्टत्वात् , यकारस्य ईषत्स्पृष्टत्वाच्च । अत इकारस्य शकारेण सावये परिशिष्यत इति भावः । ऋकारषकारयोरिति । मुर्धस्थानविवृतयत्नसाम्यात् उभयोः सावये प्राप्तम् । ऋकारस्य टवर्गेण रेफेण च न सावर्ण्यप्रसक्तिः, ऋकारस्य विवृतत्वात् , टव. गस्य स्पृष्टत्वात् , रेफस्य ईषत्स्पृष्टत्वाच्च । अतः ऋकारषकारयोः सावये परिशिष्यत इति भावः । लकारसकारयोरिति । दन्तस्थानविवृतप्रयत्नसाम्यादुभयोः सावर्ण्यम् प्राप्तम् । लकारस्य तवर्गेण लकारेण च न सावर्ण्यप्रसक्तिः, लकारस्य विवृतत्वात् , तवर्गस्य स्पृष्टत्वात् लकारस्य ईषत्स्पृष्टत्वाच्च । अतः लकारस्य सका. रेण सावये परिशिष्यते। एवं प्राप्ते प्रतिषेधति--नाज्झली। आसहितः अच् आच् । शाकपार्थिवादित्वात्सहितशब्दस्य(१) लोपः। स च हल्च आज्झलौ। तुल्यास्यसूत्रात्सवर्णमित्यनुवर्तते । तच्च पुंलिङ्गद्विवचनान्ततया विपरिणम्यते । तदाहअकारसहितोऽजित्यादिना । ननु किमर्थोऽयं प्रतिषेध इत्यत आह-तेनेत्यादियणादिकं नेत्यन्तम् । तेन-प्रतिषेधेन । आदिना सवर्णदीर्घसङ्ग्रहः। दधीति । इकारस्य हकारे षकारे सकारे च परे 'इको यणचि' इति यणादेशः, शीतलमित्यत्र शकारे परे सवर्णदीर्घश्च न भवतीत्यर्थः। नन्वस्तु अकारहकारयोः इकारशकारयोः ऋकार. षकारयोः लकारसकारयोश्च सावर्ण्यम् । तथापि दधि षष्ठमित्यादौ यणादिकं न प्रसक्तम् , अच्परकत्वाभावादित्यत आह-अन्यथेत्यादिना । अन्यथा तेषां साव.
(१) अत्रेदं चिन्त्यम् । शाकपार्थिवादिगणे सहितशब्दविशिष्टस्य पाठकल्पने तेनोत्तरपदस्य नित्यं लोपविधानात् वृत्युको मुखसहितनासिकयेति सहितशब्दघटितः समासोऽसङ्गतः स्यात् । अतोऽत्र मुखद्वितीया मुखोपसंहिता वा नासिकेत्येवं विग्रहो बोध्यः ।
For Private and Personal Use Only