________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
न लुक् । सर्वनामस्थानसन्निपातेन कृतस्य नुमस्तदविघातकत्वात् । पश्चभिः । पञ्चभ्यः । पश्चभ्यः । 'षट्चतुर्भ्यश्च' ( सू ३३८ ) इति नुट् । ( ३७०) नोपधायाः ६|४|७|| नान्तस्योपधाया दीर्घः स्यान्नामि परे । नलोपः । पञ्चानाम् । पञ्चसु । परमपञ्च । परमपश्चानाम् । गौणत्वे तु न लुब्नुटौ । प्रियपञ्चा प्रियपश्वानौ प्रियपञ्चानः । प्रियपञ्च्याम् । एवं सप्तन् नवन् दशन् ( ३७१) अष्टन आविभक्तौ ७ | २८४॥ अष्टन आखं स्याद्धलादौ विभक्तौ । ( ३७२) मष्टाभ्य मौशू ७|१|२१| कृताकारादष्टनः परयोर्जश्श सोरोश् स्यात् । अष्टभ्यः” इति
२५७
I
सत्यां 'षड्भ्यो लुक' इति जयशसोलुक् स्यादत आह- शतानीत्यादि । सर्वनामेति । सर्वनामस्यानं परत्वेन उपजीव्य प्रवृत्तस्य नुमः सन्निपातपरिभाषया सर्वनामस्थानभूतजशलोकं प्रति निमित्तत्वाभावादित्यर्थः । पश्चभिः । पञ्चभ्य इति । नलोपे रूपम् । पञ्चन् आम् इति स्थिते 'षट्चतुर्म्यश्च' इति नुटि नलोपे तस्यासिद्धत्वात् 'नामि' इति दीर्घे अप्राप्ते आह- नोपधायाः । नेति लुप्तषष्ठीकम् अङ्गस्येत्यधिकृतस्य विशेषणम् । तदन्तविधिः । 'ठूलोपे' इत्यतो दीर्घ इत्यनुवर्तते, 'नामि' इति सूत्रं च । तदाह - नान्तस्येत्यादिना । नलोप इति । नलोपस्यासिद्धत्वात् प्रथमं दीर्घे ततो नलोप इत्यर्थः : । परमेति । परमाश्च ते पञ्च चेति विग्रहः । ' षद्भ्यो लुक्' इत्यस्य 'षट्चतु क्ष' इत्यस्य चाङ्गत्वात् तदन्तेऽपि प्रवृत्तिरिति भावः । प्रियाः पञ्च यस्येति बहुवीप्रियञ्च शब्दो विशेष्यनिघ्नः त्रिलिङ्गः । तस्य पुंस्त्वे विशेषमाह – गौणत्वे स्विति । 'षड्भ्यो लुक' इति 'षट्चतुर्भ्यश्च' इति च बहुवचननिर्देशेन षट्चतुरर्थप्राधान्यावगमादिति भावः । प्रियपचेति । सुटि हलादौ च राजवत् । शसादावचि तु 'अल्लोपोsनः' इत्यकारलोपे नस्य श्चुत्वेन अकारः । चकारे तु परे अनुस्वारस्य परसवर्णे कारः स्थित एव । तथाच नकारद्वयमध्ये चकारः ।
अष्टन्शब्दो नित्यं बहुवचनान्तः । तस्य विशेषमाह - अष्टन श्रा विभक्तौ । 'रायो हलि' इत्यतः हलि इत्यपकृष्यते । तच्च विभक्तेर्विशेषणम् । तदादिविधिः । तदाहअष्टन 'आत्वमित्यादिना । ग्रहणकसूत्रे अण्ग्रहणेन वार्णसमाम्नायिकानामेव ग्रहणादाकारस्यानत्वात् भाव्यमानत्वाच्च शुद्ध एव नकारस्य आकारः । अष्टाभ्य और । 'जनशसोः शिः' इत्यतः जश्शसोरित्यनुवर्तते । अष्टाभ्य इति पञ्चमी । तस्मादित्युतरस्येत्युपतिष्ठते । अष्टा इत्याकारान्तशब्दो विवक्षितः । तदाह - कृताकारादित्यादिना । नकारस्यात्वे कृते सति यः अष्टाशब्दः तस्मादित्यर्थः । शित्त्वात् सर्वादेशः । 'आदेः परस्य' इति तु नात्र प्रवर्तते, 'अनेकाल्शित्' इति परेण तस्य बाधात् । औशादेशोऽयं 'षड्भ्यो लुक्' इत्यस्यापवादः । ननु जत्रशलोः परतः अष्टन्शब्दस्यात्वं ना
१७ बा०
For Private and Personal Use Only