________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
सिद्धान्तकौमुदी
[हलन्तपुंलिश
इति प्रत्ययलक्षणनिषेषात् । सुपथि वनम् । 'सम्बुद्धौ नपुंसकाना नलोपो वा वाच्यः' (वा ४७८६) । हे सुपथिन्-हे सुपथि । 'नलोपः सुप्स्वर' (सू ३५३) इति नलोपस्यासिद्धत्वाद्धस्वस्य गुणो न । द्विवचने भत्वाहिलोपः। सुपथी। शो सर्वनामस्थानत्वात्सुपन्थानि । पुनरपि सुपथि सुपथो सुपन्थानि । सुपथा । सुपथे सुपथिभ्यामित्यादि । (३६६) ष्णान्ता षट् ॥१॥२४॥ षान्ता नान्ता च संख्या षट्संज्ञा स्यात् । 'षड्भ्यो लुक्' (सू २६१) पछ । पर। संख्या किम् । विग्रुषः । पामानः । शतानि सहस्राणि इस्पत्र समिपातपरिभाषा
नपुंसका इति सोलुंकि प्रत्ययलक्षणमाश्रित्य सुप्परत्वसत्त्वात् 'पथिमथि' इत्यात्स्वमाशयाह-पारवं नपुंसके इति । सम्बुद्धाविति । यद्यपि भाष्ये नपुंसकानामित्येव पठितम् । तथापि हे चर्मन हे चौति भाष्ये सम्बुद्धावेव उदाहृतत्वात् तन्मात्रविषयत्वमस्येति भावः । सम्बुद्धलुका लुसत्वात् सम्बुद्धिपरत्वाभावात् 'न डिसम्बुद्धयोः' इति निषेधाप्रवृत्तः नित्यं नलोपप्राप्तौ विकल्पार्थोऽयमारम्भः । ननु नलोपपने इस्व. स्य गुणः इति सम्बुद्धौ परतः गुणे कर्तव्ये 'न लुमता' इति निषेधस्यानित्यत्वात् हे वारे हे वारि इतिवत् गुणविकल्पः स्यादित्यत आह-नलोपः सुबिति । द्विवचने इति । सुपथिन्शब्दात् और शीभावे सति असर्वनामस्थानत्वेन भत्वात् 'भस्य टेलोपः इति इनो लोपे सुपथी इति रूपमित्यर्थः । शाविति । सुपथिन्शब्दात् जयशसोः शिभावे सति तस्य सर्वनामस्थानत्वात् 'इतोऽत्' इत्यत्त्वे, 'यो न्यः इति थस्य न्यादेशे नान्तत्वात् दीघे सुपन्थानि इति रूपमित्यर्थः।
पञ्चन्शब्दो नित्यं बहुवचनान्तः । तस्य षट्सञ्ज्ञाकार्ये लुक विधास्यन् षट्सम्झामाह-ष्णान्ता षट् । षच नश्च ष्णो ष्टुत्वेन णः । ष्णौ अन्तौ यस्याः सा ष्णान्ता। 'बहुगणवतुडति सङ्ख्या' इत्यतः सङ्ख्येत्यनुवर्तते । तच्च पूर्वसूत्रे बहुगणवतुतिपरमपि शब्दाधिकारादिह पञ्च षडित्यादिप्रसिद्धसङख्याबोधकशब्दपरमाश्रीयते, बहगणवतुडतिषु ष्णान्तत्वासम्भवात् । तदाह-पान्तेत्यादिना। षड्भ्यो लुक् इति । अनेन जरशसोलुंगिति शेषः । पञ्च पन्चेति । जश्शसोलुकि नलोप इति भावः। समस्या किमिति । सङ्ख्याग्रहणानुवृत्तः किं फलमिति प्रश्नः । विप्रुष पामानः इति । विषुवब्दस्य पामन्शब्दस्य च ष्णान्तत्वेऽपि सङ्ख्यावाचकत्वाभावेन पट्सम्माविरहात् ततः परस्य जसो न लगिति भावः। ननु शतशब्दात् जाशसोः शिभावे 'नपुंसकस्य मालया' इति नुमि 'सर्वनामस्याने च' इति दीघे शतानीति रूपम् । एवं सहकाणी त्यपि रूपम् । तत्र 'अकुप्वाइ' इति णत्वं विशेषः । इह 'तदागमाः इति न्यावेन नुमः अङ्गमकत्वात् शतन्शब्दसहस्त्रन्शब्दयोः नान्तसङ्ख्याशब्दत्वात् षट्सपलायां
For Private and Personal Use Only