________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
७ ॥ भसंज्ञकस्य पथ्यादेष्टेर्लोपः स्यात् । पथः । पथा पथिभ्यामित्यादि । एवं मन्थ : ऋभुक्षाः । स्त्रियां नान्तलक्षणे बीपि भत्वापिः । सुपथी सुमथी नगरी । अनुभुक्षी सेना । आवं नपुंसके न भवति 'न लुमता-' ( सू २४३ )
૫૫
1
रख्यात्वे थकारस्य न्थादेशे 'सर्वनामस्थाने च' इति दीर्घं रूपमिति भावः । एवं प. न्थानः । पन्थानम् । पन्थानौ । शसादावचि विशेषमाह । भस्य टेर्लोपः 1 पथ्यादेरिति । पथिमथ्यभुक्षाम् इत्यनुवर्तत इति भावः । पथः पथेति । पथिन अस् पथिन् आ इति स्पिते इमो लोपे रूपद्वयमिति भावः । पथिभ्यामिति । नलोपे रूपम् । इत्यादीति । पथिभिः । पथे । पथिभ्यः । पथः पथोः पथाम् । पथि, पथोः पथिषु ।
एवं मन्थाः ऋभुक्षाः इति । मन्थदण्डवाची मथिन्शब्दः । तस्य आत्वं, अत्त्वं, न्यादेशः, टिलोपश्च । मन्थाः । मन्थानौ । मन्थानः । मन्थानम् । मन्धानौ । मत्रः । मथा। मथि - भ्याम् । मथे । मथः । मयोः । मथाम् । मथि। मथिषु । ऋभुक्षिन्शब्दस्तु इन्द्रवाची ।
'थो न्थ:' इतिवर्जमावादि भवति । षात्परत्वाण्णत्वं च । ऋभुक्षाः ऋभुक्षाणौ इत्यादि । यत्तु अत्र पन्थानमात्मनः इच्छति पथीयति सुप आत्मनः क्यच्, 'नः क्ये' इति पदत्वात् नलोपः 'अकृत्सार्वधातुकयोः' इति दीर्घः । 'सनाद्यन्ताः' इति धातुत्वम् । ततः क्विप् । अल्लोपयलोपौ । एकदेशविकृतस्यानन्यत्वात् 'पथिमाथि' इत्यात्वं, "थो थः । इतोऽत् इत्यवं तु तपरकरणान्न भवति । पन्थाः । एरनेकाचः इति यणं बाface परत्वान्नित्यत्वाच्च 'थो न्थः । ततः संयोग पूर्वत्वान्न यण् । किन्त्वियमेव । पन्थियो । 'भस्य टेर्लोपः पथः इत्यादि प्रौढमनोरमातस्त्वबोधिन्यादावुक्तम् । तदेतदनुनासिकविधौ सति प्रतिपत्तिलाघवायानुनासिकस्यैव उच्चारणे कायें तदनुच्चारणाच्छुद्धस्यैव विधानमिति भाष्यविरोधादुपेक्ष्यम् । पथीयतेः क्विपि हि ईकारस्य शुद्धाकारार्थम् अनुनासिका लुच्चारणस्यावश्यकस्ये सदसंगतिः स्पष्टैवं । तस्मात् पथी. यतेः क्विपः अनभिधानमेवोचितमिति शब्देन्दुशेखरे स्पष्टम् । प्रसङ्गादाह - लियामिति । सु शोभनः पन्थाः अस्या इति बहुबीहिः । 'ऋन्नेभ्यः' इति ङीप् । 'भल्य टेर्लोपः' इति इनो लोपः । सुपथीति रूपम् । 'ऋक्पू:' इत्यप्तु न । 'न पूजनात्' इति निषेधात् । न चैवमपि 'न पूजनात्' इति निषेधस्य षचः प्रागेव प्रवृत्तेर्बक्ष्यमाणत्वात् 'इनः स्त्रियाम्' इति कप् दुर्धार एवेति वाच्यम्, 'युवोरनाकौ' इत्यत्र सुपथीति भाsयप्रयोगेण तस्या अनित्यत्वज्ञापनात् । नच लिङ्गविशिष्टपरिभाषया 'पथिमाथि' इ. त्यास्वं यो व कुतो नेति वाच्यम्, विभक्तौ लिङ्गविशिष्टा ग्रहणात् । सुमथि इति । सु शोभनः मन्थाः यस्या इति विग्रहः । ङीबादि पूर्ववत् । श्रभुक्षी सेनेति । अविद्यमा मः ऋभुक्षाः यस्या इति विग्रहः । 'नमोऽस्त्यर्थानाम्' इति समासः । ऋभुक्षाः स्वामी -अथ सु शोभनः पन्थाः अन्य वनस्येति बहुव्रीहौ सुपथिन्शब्दान्नपुंसकात् 'स्मो
For Private and Personal Use Only