________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२५४
सिद्धान्तकौमुदी
[ इलन्त पुंलिङ्ग
1
इति प्रश्लेषेण शुद्धाया एव व्यक्तेविधानान्नानुनासिकः । ( ३६६ ) इतोऽत्सर्वनामस्थाने ७ १८६ ॥ पथ्यादेरिका र स्याकारः स्यात्सर्वनामस्थाने परे । (ago) Â TM: Gig170||| पथिमथोस्थस्य न्थादेशः स्यात्सर्वनामस्थाने परे । पन्था पन्थानौ पन्थानः । पन्थानम् पन्थानौ । ( ३६८) भस्य टेर्लोपः दुहा' इत्यतः सावित्यनुवर्तते । आदिति तपरकरणम् । आकार एव विधेयः । तदाहवामित्यादिना । 'अलोऽन्त्यस्य' इति नकारस्य आकारः । ननु नकारस्य आन्तरतम्वाद अनुनासिक एव आकारः प्राप्नोति । नच निरनुनासिकस्यैवाकारस्योच्चारणात् शुद्ध एव आकार इति वाच्यम् गुणानामभेदकत्वात् भेदकत्वेऽपि तपरकरणेन अनुनासिकस्याप्याकारस्य ग्रहणात्, व्यक्तिपक्षे तपरसूत्रस्य अनण्सु दीर्घप्लुतेषु वि. व्यर्थत्वात् । नच ग्रहणकसूत्रे वार्णसमाम्नायिकत्वेन निश्चितस्याण्ग्रहणस्य अप्रत्यय इत्यस्य च तपरसूत्रे अनुवृत्तेराकारस्येहानत्वात् विधीयमानत्वाच्च न तत्काल इति वाच्यम्, तपरसूत्रे अण्ग्रहणस्य अप्रत्ययग्रहणस्य चानुवृत्तौ मानाभा वादित्यत आह- श्राश्रदिति । सवर्णदीर्घेणाकारान्तरं प्रश्लिष्यते । ततश्चाननुनासि करूप आकारो भवतीति लभ्यते । नच सर्वादेशत्वं शङ्कयम् । नात्र वर्णद्वयं विधीयते, विशेषणविशेष्यभावेनान्वयाभ्युपगमेन अननुनासिकाकारस्यैकस्यैव विधानादिति भावः । भाष्ये तु अनुनासिकविधेः संमतत्वे प्रतिपत्तिलाघवाय अनुनासिकस्यैव 'उञः, ॐ' इत्यत्रेव उच्चार्य विधानसम्भवात्तदनुच्चारणाच्छुद्ध एव आकार इह विधेय इत्युतम् । तपरकरणं तु उच्चारणार्थमेव । वस्तुतस्तु 'भाव्यमानेन सवर्णानां ग्रहणं न इति परिभाषयैव अनुनासिकाकार निराससम्भवादाकारप्रश्लेषक्लेशो व्यर्थः । 'भाव्यमानोऽणू सवर्णान्न गृह्णाति' इति पाठस्तु प्रामादिकः, 'ज्यादादीयसः' इति सूत्रे आदिति तपर निर्देशेनेयं परिभाषा ज्ञाप्यते - 'भाव्यमानेन सवर्णानां ग्रहणं न' इत्येव भाष्ये पाठात् अणुदित्सूत्रभाष्येऽप्यण् ग्रहणरहिताया एवास्याः परिभाषायाः पाठदर्श - नात्यास्तां तावत् । नकारस्य आत्ये पथि आ स इति स्थिते । इतोऽत् । पथिम - थ्यभुक्षाम् इत्यनुवर्तते । इत इति तपरकरणं स्पष्टार्थम्, पथ्यादिषु त्रिषु दीर्घप्लुतयोरसम्भवात् । भाव्यमानत्वादेव सवर्णग्राहकत्वे सिद्धे अदिति तपरकरणमपि स्पष्टार्थमेव । तदाह – पथ्यादेरित्यादिना । पथ आ स् इति स्थिते । यो व्थः । थः न्थ इति छेदः । थः इति षष्ठी । आदेशे अकार उच्चारणार्थः । पथिमथिग्रहणमनुवर्तते । ऋभुशिग्रहणं निवृत्तम्, तत्र थकाराभावात् । 'इतोऽत्सर्वनामस्थाने' इत्यतः सर्वनाम - स्थानग्रहणमनुवर्तते । तदाह - पथिमथोरित्यादिना । पन्थाः इति । नकारस्य आवे हकारस्य अस्वे थकारस्य न्थादेशे पन्थ आस् इति स्थिते सवर्णदीर्घे रुत्वविसर्गाविति भावः । पन्धानाविति । पथिन् औ इति स्थिते सावित्युक्तेर्नात्वम् 'इतोऽत्' इति इका
I
1
•
For Private and Personal Use Only