________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२५३
-
यूनः । यूना । युवभ्यामित्यादि । भर्वा । हे अर्वन् । (३६४ ) अर्वणस्त्रसाव. नमः । ६।४।१२७॥ ना रहितस्यान्नित्यस्यास्य तृ इत्यन्तादेशः स्यात्, न तु सौ। उगिरवान्नुम् । अवन्तौ अर्वन्तः । अर्वन्तम् । अर्वन्तो अव॑तः । अर्वता अर्वद्भयाम् इत्यादि । अननः किम् ? अनर्वा यज्ववत् । (३६५) पथि. मध्यभुक्षामात् १५॥ एषामाकारोऽन्तादेशः स्यात्सौ परे। मा मात्
यात्मकतया प्रथमेन उकारेण व्यवधानात् सम्प्रसारणपरत्वाभावात् कथमिह निषेधः। 'येन नाम्पवधानम् इति न्यायस्य तुनायं विषयः, विव्यथेत्यादौ व्यथो लिटिः इति वकारस्याव्यवहितसम्प्रसारणपरत्वे निषेधल्य चरितार्थत्वात् इति चेन्मैवम् । एवं हि सति 'न सम्प्रसारणे सम्प्रसारणम् इति निषेधस्य 'व्यथो लिटिः इति सम्प्रसारणमा. अविषयकत्वमापयेत । एवं च सति 'व्यथो यो लिटि' इति यकारग्रहणेनैव सिद्ध 'न सम्प्रसारणे सम्प्रसारणम्' इति सूत्रमनर्थकमेव स्यात् । अतः 'श्वयुव' इति सम्प्रसा. रणनिषेधकत्वमस्यावश्यकमिति व्यवहितेऽपि सम्प्रसारणे परे यून इत्यादौ निषेधो निर्बाधः । 'यूनस्तिः' इत्यादिनिर्देशाच्चेत्यलम् । ननु सकृत्प्रवृत्त्यैव युवन्शब्दे यवयोः सम्प्रसारणे जाते निषेधो व्यर्थः । निमित्तत्वानुपपत्तिश्च । यद्वा प्रथमं यकारस्य सम्प्र. सारणमस्तु । तदानी सम्प्रसारणपरत्वाभावेन निषेधाप्रवृत्तेः । अनन्तरं तु वकारस्यापि सम्प्रसारणमस्तु । तत्राह-प्रत एव शापकादिति । अन्यथा एतन्निषेधारम्भवैयांपा. तादिति भावः । इत्यादीति । यूने। यूनः । यूनोः । यूनि। ___ आतो मनिन्वनिम्वनिपश्च, अन्येभ्योऽपि दृश्यते इति ऋधातोः बनिपि गुणे रपस्स्वे अर्वन्शब्दः अश्वे योगदः । तस्य सौ राजवद्रपं मत्वाह-अर्वा । हे अर्वन्निति । श्रवणस्त्रसावनञः । तृ असौ इति छेदः । न विद्यते न यस्येति बहबीहिः । अस्येत्यधिकृतम् अर्वणा विशेष्यते । तदाह-नभा रहितस्येत्यादिना। ऋकार इत् । 'अलोन्त्यस्या इति नस्य तः । उगित्वान्नुमिति । 'उगिदचाम्। इत्यनेनेति भावः। अन्ताविति । मुमो नस्य 'नश्चापदान्तस्य' इति अनुस्वारः, परसवर्ण इति भावः । शसादाववि असर्वनामस्थानत्वान्नुम् नेति मत्वाह-पर्वत इति । अर्वद्भयामिति । 'स्वादिषु' इति पदत्वाज्जश्त्वमिति भावः । इत्यादीति । अर्वद्भिः । अवते । अर्वद्यः । अर्वतः अर्वतोः मर्वताम् । अर्वति । अर्वत्सु । अनमः किमिति । अनमः इत्यस्य किं प्रयोजनमित्यर्थः । अनर्वा यज्ववदिति । अनर्वन्शब्दो यज्ववदित्यर्थः । शसादावचि 'न संयोगाद्वमन्तात्! इत्यल्लोपो नेति भावः।
पथिन् , मथिन् , ऋभुक्षिन , एते नकारान्ताः । तेषु विशेषमाह-पथिमध्यभुक्षामात् । पन्थाश्च, मन्याश्च भुक्षाश्च, पथिमध्यभुक्षाणः तेषामिति विग्रहः । 'सावन
For Private and Personal Use Only