________________
Shri Mahavir Jain Aradhana Kendra
૫૨
www.kobatirth.org
सिद्धान्तकौमुदी
[ हलन्तपुंलिङ्ग -
कानामेषामतद्धिते परे सम्प्रसारणं स्यात् । 'सम्प्रसारणाच्च' ( सू ३३० ) । 'आ द्गुण:' ( सू. ६९ । मघोनः । अन्नन्तानाम् किम् । मघवतः । मघवता । त्रियां मघवती । अतद्धिते किम् । माघवनम् । मघोना । मघवाभ्याम् इत्यादि । शुनः । शुना श्वभ्यामित्यादि । युवन्शब्दे वस्योत्वे कृते । ( ३६३ ) न सम्प्रसारणे सम्प्रसारणम् ६|१|३७|| सम्प्रसारणे परतः पूर्वस्य यणः सम्प्रसारणं न स्यात् । इति यकारस्य नेश्वम् । अत एव ज्ञापकादन्त्यस्य यणः पूर्वं सम्प्रसारणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
"
स्थिते पूर्वरूपमुक्तं स्मारयति - सम्प्रसारणाच्चेति । मध उ न् इति स्थिते गुणं स्मारयति - श्राद्गुण इति । अन्नरसानां किमिति । श्वयुवमघोनामन्नन्तत्वाव्यभिचारात् किमर्थमन्नन्तत्वविशेषणम् । मघवन्शब्दे नकारस्य श्रादेशपक्षेऽपि एकदेशविकृतस्यानन्य - तया अन्नन्तत्वसत्त्वादिति प्रश्नः । मघवतः इति । श्रादेशपक्षे मधनन्शब्दे सम्प्रसार- निवृत्यर्थम् अन्नन्तत्वविशेषणम् । यद्यप्येकदेशविकृतस्यानन्यतया अन्नन्तत्वमस्त्येव तथापि विशेषणसामर्थ्यात् श्रयमाणनकारान्तस्यैव सम्प्रसारणमित्याहुः । स्त्रियां मघवतीति । मघवतः स्त्री मघवती, पुंयोगेन स्त्रियां वृत्तौ 'उगितश्च' इति ङीप । अत्राप्यन्नन्तत्वविशेषणात् न सम्प्रसारणमिति भावः । अत्र 'उगिदचाम्' इति नुम् तु न, डीपा व्यवधानेन तान्तस्य उगितः सर्वनामस्थानपरकत्वाभावात् । लिङ्गविशिष्टपरिभाषा तु नेह प्रवर्तते, विभक्तौ लिङ्गविशिष्टाग्रहणमित्युक्तेरिति भावः । माघवनमिति । 'सास्य देवता' इति मघवन्शब्दात् अणि आदिवृद्धिः । अत्राणस्तद्धितत्वात् तस्मिन् परे न सम्प्रसारणमिति भावः । मघवभ्यामिति । भ्यामादौ हलि नलोप इति भावः । इत्यादीति । मघोने । मघोनः मघोनोः मघोनाम् । मघोनि । धन्शब्दः प्रायेण राजवत् । . शसादावचि 'श्वयुव' इति सम्प्रसारणं वकारस्य उकारः । शु अन् इति स्थिते 'सम्प्रसारणाच्च' इति पूर्वरूपमिति मत्वाह- शुनः शुनैति । इत्यादीति । शुने । शुनः शुनोः शुनाम् । शुनि । युवन्शब्दोऽपि प्रायेण राजवत् । शसादावचि विशेषमाह - युवन्शब्द इति । युवन् अस् इत्यादिस्थिते 'श्वयुव' इति वकारस्य सम्प्रसारणे उकारे यु उ अन् इति स्थिते 'सम्प्रसारणाच्च' इति पूर्वरूपे यु उ न् इति स्थिते सवर्णदीर्घं यून इत्यादिरूपेषु सिद्धेषु यकारस्यापि सम्प्रसारणे प्राप्त इत्यर्थः । लक्ष्ये लक्षणस्य सकृदेव प्रवृ तिः इत्यस्य तु नायं विषयः, कार्याश्रयवर्णभेदेन लक्ष्यभेदात् । अन्यथा संस्कर्तेत्यादौ 'अनचि च' इत्यादेरसकृत्प्रवृत्त्यनुपपत्तेरिति भावः ।
1.
न सम्प्रसारणे । इति यकारस्येति । सवर्णदीर्धनिष्पन्नस्य उकारस्य 'अचः परस्मिन् इति स्थानिवत्त्वेन सम्प्रसारणतया यकारस्य सम्प्रसारणपरकत्वात् न सम्प्रसारणमिकार इत्यर्थः । ननु उकारद्वयस्थानिकस्य उकारस्य स्थानिवत्वे सति तस्य उकारद्व
For Private and Personal Use Only