________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२५१
-
वन्ती मघवन्तः। हे मघवन् । मघवन्तम् मघवन्तो.मघवतः। मघवता मघव. द्रयाम् इत्यादि । तृत्वाभावे मघवा । 'छन्दसीवनिपो च' इति वनिवन्तं मध्योदात्तं छन्दस्येव । अन्तोदा तु लोकेऽपीति विशेषः । मघवानी मघवानः । सुटि राघ. वत् । ( ३६२ ) श्वयुवमघोनामतद्धिते ६।४।१३३॥ अन्नन्तानां भसंज्ञ.
-
-
-
श्रादेशः नतु नुम् , असर्वनामस्थानत्वादित्यभिप्रेत्याह-मघवतः इति । मघवद्भयामित्यादि। अादेशे 'स्वादिषु' इति पदत्वाज्जश्त्वम् । सुपि त्रादेशे जश्त्वे चत्वे मघवत्सु। ___तृत्वाभावे मघवेति । नान्तात् सौ राजबद्रूपमिति भावः । ननु मघवा बहुलम् इति सूत्र अगस्त मघोनश्च न शिष्यं छान्दसं हि तत्' इति वार्तिकभाष्यकैयटेषु मघ. घनशमल्य छन्दोमात्रविषयत्वावगमात् कयं तस्य लोके प्रयोग इत्यत आह-छन्द. सीवनिपावित्यादि । 'सदस्यास्यस्मिन्निति मतुप्' इत्यधिकारे 'केशाद्वोन्यतरस्याम्। इति सूने 'छन्दसीवनियोग इति वार्तिकम् । छन्दसि ईवनिपौ च वक्तव्यो वश्च मतुप्चा रथोरभून्मुगलानो गविष्टौ, सुमरलोरियं वधूः, ऋतवानं मघवानमीमहे' इति तत्र भाव्यम् । तत्र बनिष्प्रत्ययान्ते मघवन्शब्दे प्रत्ययस्वरेण वकारादकार उदात्तः। मघ. शब्दः फिटस्वरेणान्तोदात्तः । 'अनुदात्तं पदमेकवर्जम्' इति शिष्टस्वरेण मकारादकार: चकारादकारश्चानुदात्तः । 'उदात्तादनुदात्तस्य स्वरितः' इति वकारादकारः स्वरितः । तथाच मघवनिति रूपं मध्योदासं सम्पद्यते । एसादृशमघवन्शब्दविषयकं छान्दसत्वा. भिधानम् । कन्यन्ते तु मघवन्शब्दे वकारादकारः प्रत्ययस्वरेणोदात्तः । शिष्टस्वरेण मकारादकारः धकारादकाररुच अनुदात्तौ। तथाच मघवनिति रूपमन्तोदात्तमिति स्थितिः । एतादृशामववशब्दस्तु लोकवेदसाधारणः, तस्य छन्दोमात्रविषयत्वे प्रमा. णाभावात् । किं च 'वनो रच' इति सूत्रे भाष्यम्-मघवन्शब्दः अव्युत्पन्नप्रातिप. दिकमिति । अयमपि मघवन्शब्दः फिटस्वरेणान्तोदात्तः लोकवेदसाधारण एव, छन्दो. मात्रविषयत्वे प्रमाणाभावादिति भावः । शब्दरत्ने तु 'न शिष्यं छान्दसं हि तत्' इत्युदाहतभाष्यवार्तिकयोः सामान्यप्रवृत्तयोः मध्योदासमात्रविषयसंकोचे प्रमाणं न कि. बिदस्ति । कविप्रयोगाणां तु तं तस्थिवांसं नगरोपकण्ठे' इत्यादिविषये बहुशः प्रमा. ददर्शनात् तेषामपि नावचनसकोचकता । अतो मघवन्शब्दस्य सर्वस्यापि लोके अ. साधुत्वमेवेति प्रपचितम् । सुटि राजवदिति । तृत्वाभावपक्षे नान्तत्त्वाद्दीर्घ इति भावः । . शसादावचि मघवन् अस् इत्यादि स्थिते 'अल्लोपोऽनः' इति प्राप्ते। श्वयुवमघो
नामतद्विते । श्वा च, युवा च, मघवा च इति द्वन्दुः । 'वसोः सम्प्रसारणम्। इत्यतः । सम्प्रसारणमित्यनुवर्तते । 'भस्या इत्यधिकृतम् । 'अल्लोपोऽनः' इत्यतः अत इत्यपकृ. प्यते । तच्च श्वयुधमघोनां प्रत्येक विशेषणं, तदन्तविधिः। फलितमाह-अन्नन्तानामिस्वादि । 'इग्यगः सम्प्रसारणम्' इति वकारस्य सम्प्रसारणमुकारा। मघ उ अन् इति
For Private and Personal Use Only