________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
રપ૦
सिद्धान्तकौमुदी
हलन्तपुंलिङ्ग
सर्वनामस्थाने परे। उपधादीर्घः । मघवान् । इह दीर्धे कर्तव्ये संयोगान्तलो. पस्यासिद्धरत्वं न भवति । बहुलग्रहणात् । तथा च 'श्वन्नुशन्-' ( उ १५७) इति निपातनात्मयशब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धिमाश्रित्यैतत्सूत्रं प्रत्याख्यातमाकरे । 'हविर्जक्षिति निःशको मखेषु मघवानसौ' इति भष्टिः । मघ
गोमच्छन्दनिरूपणावसरे मूल एव व्याख्यास्यते । तत्प्रयोजन च तत्रैव वक्ष्यते । उपधादी इति । मघवन् त् स् इति स्थिते हल्ङ्यादिना सुलोपे संयोगान्तलोपे च सति 'सर्वनामस्थाने च' इति दीर्घ इत्यर्थः । नन्विह दीघे कर्तव्ये संयोगान्तलोपल्यासिद्धत्वात् नान्तत्वाभावात् पचन्नित्यादाविव दोर्षो न सम्भवतीत्यत आह-दी कर्तव्य इति । बहुलग्रहणादिति ।
'कचित्प्रवृत्तिः क्वचिदप्रवृत्तिः कचिद्विभाषा कचिदन्यदेव ।
शिष्टप्रयोगाननुसृत्य लोके विज्ञेयमेतद्बहुलाहे तु ॥' इति स्थितिः । अत्र दीधे कर्तव्ये संयोगान्तलोपस्य नासिद्धत्वम् । पचन्नित्यादौ तु असिद्धत्व. मेवेति बहुलग्रहणाल्लभ्यत इत्यर्थः । ननु त्रादेशपथे मघवन्नित्येवास्तु, बहुलग्रहणेन संयोगान्तलोपस्यासिद्धत्वाभावकल्पनायां प्रमाणाभावात् । वेदे तु यज्ञेन मघवानित्यादौ दोघः छान्दसो भविष्यतीत्यत आह-तथा चेति। त्रादेशपक्षे संयोगान्तकोपस्यासिद्धत्वाभावमभ्युपगम्यैवेत्यर्थः । निपातनादिति। कनिप्रत्ययस्य, अयुगागमस्य, घत्वस्य इति त्रयाणां निपातनादित्यर्थः । तथा च नान्तो मघवन्शब्दः सिध्यतीति भावः । मघशब्दादिति। धनपर्यायादित्यर्थः । मघः धनमल्यास्तीत्यर्थे मतुपि 'मादुपधा. याश्व' इति वत्वे तान्तो मघवच्छब्दः सिद्ध इति भावः । भाषायामपीति । लोके छन्दसि च इत्यर्थः । शब्दद्वयेति । मघवन्शब्दो मघवच्छब्दरचेति शब्दयम् 'मघवा बहुलम्। इत्यस्य फलम् । तस्य सिद्धिमाश्रित्येत्यर्थः। पाकर इति । केशाद्व इति सूत्रे कैयटग्रन्थ इत्यर्थः । तत्र येवमुक्तम्-'मघवा बहुलम्। इत्येतन कर्तव्यम् । 'श्वन्नुक्षन्' इति निपातनात् मघशब्दान्मतुपा च भाषायामपि शब्दद्वयस्य सिद्धत्वात् इति । त्रादेशपक्षे संयोगान्तलोपस्यासिद्धत्वात् दीर्घाभावाश्रयणे मघवन्निति रूपम् । मतुपि तु अत्वसन्तस्य इति दीधै मघवानिति रूपमिति रूपभेदापत्या तदसङ्गतिः स्पष्टैवेति भावः । वस्तुतस्तु कन्यन्तस्य प्रत्ययस्वरेणान्तोदात्तत्वम् , मतुपि तु 'हस्वनुड्भ्यां मतप' इति मतुबुदात्तत्वस्य 'नगोश्वन्' इति प्रतिषेधे सति पित्त्वादनुदात्तत्वे धकाराहकारस्य फिटस्वरेण उदासत्वमिति फलभेदात् कैयटग्रन्थश्चिन्त्य एव । मघवानिति दी: शिष्टसम्मतश्चेत्याह-हविरिति । मखेषु यज्ञेषु निशङ्कः असौ मघवान् हविर्ज. क्षिति मक्षयतीत्यर्थः । मघवन्तावित्यादि । सुदि त्रादेशो मुम्चेति भावः। प्रसादौ
For Private and Personal Use Only