________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनारमासहिता।
२४६
-
-
यशस्विन् , अर्थमन् , पूषन् । यशस्विन्निति विन्प्रत्यये इनोऽनर्थकत्वेऽपि 'इन्हन्- (सू ३५६ ) इत्यत्र ग्रहणं भवत्येव । 'अनिनस्मन्प्रहणान्यथैवता चानकेन च तदन्तविधि प्रयोजयन्ति' ( प १७) इति वचनात् । अर्थम्णिअर्यमणि । पूष्णि-पूषणि । (३६०) मघवा बहुलम् ६४।१२८ ॥ मघवन्शब्दस्य वा तृ इत्यन्तादेशः स्यात् । ऋ इत् । (३६. ) उगिदचां सर्वनामस्थानेऽधात ७।११७०॥ अधातोरुगितो नलोपिनोऽचतेश्च नुमागमः स्या
इति विनिः । 'सौ मत्वर्थे। इति भत्वान रुत्वम् । नन्वर्थवत्परिभाषया 'इन्छन्' इत्यत्रावत एव इनो ग्रहणम् । ततश्च विन्प्रत्यये इनोऽनर्थकत्वात् तस्य कथं ग्रहण मित्याशय परिहरति-यशस्विन्नित्यादिना । भनिनस्मन्निति । एतच्च येन विधिः' इति सूत्रे भाज्ये स्थितम् । राजा इत्यत्र अन् अमेवान, दाम्नः इत्यत्र तु अनर्थकः । शाङ्गी इत्यत्र हन् अर्थवान्, यशस्वी इत्यत्र तु अनर्थकः । सुपया इत्यत्रास् अर्थवान्, सु. स्रोता इत्यत्र तु अनर्थकः । असन्तत्वादीर्घः। सुशर्मत्यत्र मन् अर्थवान् , सुप्रथिमा इत्यत्र तु अनर्थका । 'मनः इति न की। अर्थमन्शब्दे पूषन्शब्दे च अल्लोपे विशेष इत्याह-अम्णि इत्यादि । 'विभाषा विषयोः' इत्यल्लोपविकल्पः। शसादावचि तु नित्यमालोपः उक्तप्राय इति भावः । ५. महाते पूज्यत इत्यर्थे कनिप्रत्ययः । इकार उच्चारणार्थः । ककार इत् । अन् इति प्रत्यया शिष्यते । धातोयुगागमः । तत्र ककार इत् । उकार उच्चारणार्थः । कित्वादन्तावयवः । महधातोस्य पश्च इति अयं निपात्यते। वन्नुक्षन्पूषन्प्लीहन्क्ले. दनुस्नेहनमूर्धन्मजनर्यमन विश्वप्सनपरिज्मन्मातरिश्वत्मघवन्नित्युणादिसूत्रेण निष्पन्ने तस्मिन् मघवन्शब्दे विशेषमाह-मघवा बहुलम् । 'अर्वणस्नसो' इत्यतः तृ इत्यनुवर्तते। तच लुप्तप्रथमाकम् । मघवेति तु षष्ठयर्थे प्रथमा। तदाह-मघवन्शब्दस्येत्यादिना । क इदिति । उपदेशेऽजनुनासिक इत् इति प्रकार इत्संज्ञक इत्यर्थः । इत्यविभक्तिको निर्देशः प्रक्रियासमये न दुष्यति । 'अलोऽन्त्यस्य' इति नकारस्य तकारः। सर्वादेशस्तु न, नानुबन्धकृतमनेकालत्वम् इति वचनात् । मघवत् स् इति स्थिते । उगिदचाम् । अधातोरिति छेदः । उक् इत् येषां ते उगितः । अच् इति लुप्तनकारस्य 'अञ्चु गति. पूजनयोः' इति धातोहणम् । अधातोरित्युगिद्विशेषणम् । न त्वञ्चतेः, असम्भवात् । इदितो नुम् धातोः' इत्यतो नुमित्यनुवर्तते । तदाह-अधातोरुगितः इत्यादिना । नुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादयः परः । अजिति अच्प्रत्याहारो न गृह्यते, व्याख्यानात्, 'नपुंसकस्य झलचः' इत्यज्ग्रहणाच्च । अन्यथा 'उगिदचाम्। इत्येव सिद्धे तद्वयर्थ्यात् । वृद्धिः गुणः इत्यादिनिर्देशाच्च । अधातोरित्येतत्तु अग्रे
For Private and Personal Use Only