________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
हलन्तपुंलिङ्ग
मा४॥२२॥ हन्तेर पूर्वस्येव नस्य णत्वम् , नान्यस्य । प्रघ्नन्ति । योगविभागसा. मध्योत् 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' ( प ६२) इति न्यायं बाधि. त्वा 'एकाजुत्तरपदे-' (सू ३०७) इति गत्वमपि निवर्तते । नकारे परे कृत्वविधिधामादल्लोपी न स्थानिवत् । वृत्रघ्ना वृत्रना इत्यादि । यस्तु पुत्रघ्नः इत्यादी वैकल्पिकं गत्वं माधवेनोक्तं, तद्भाष्यवार्तिकविरुद्धम् । एवं शानिन् , त्वावप्राप्ते गत्वे वचनम् । प्रकृतोपयुक्तमाह-प्रत्पूर्वस्य । हन्तेरित्यनुवर्तते । स्वाभ्यां नो णः' इति च । उपसर्गादिति तु निवृत्तम् । हन्तेरत्पूर्वस्य नस्य मा स्वापिति सम्पते। सिद्धे सत्यारम्भो नियमार्थः । तदाह-इन्तरत्पूर्वस्यैवेत्यादिना । प्रघ्नन्तीति । हन्तेलेट , झिः, झोऽन्तः, शप, लुक् गमहन' इत्युपधालोपः । 'हो हन्तेः' इति कुत्वम् । प्रघ्नन्तीति रूपम् । अत्र उपसर्गस्थरेफात् परत्वात् , 'हन्तेः' इत्यनेन प्राप्त णत्वम् 'अस्पूर्वस्य इति नियमान्न भवति । वृत्रघ्न इत्यत्र 'प्रातिपदिकान्त' इत्या. दिणत्वं निवर्तते। • ननु प्रातिपदिकान्तनुम्विभक्तिषु च, एकाजुत्तरपदे णः, कुमति च, हन्तेरत्पूर्वस्य इति सूत्रपाठक्रमः । ततश्च 'अनन्तरस्य विधिः' इति न्यायेन 'अत्पूर्वस्य इति नियमेन प्रघ्नन्तीत्यत्र हन्तरित्यव्यवहितणत्वमेव निवर्तेत । नत्वन्यदित्यत आह-योगेति । यदि 'अत्पूर्वस्या इत्यनेन 'हन्तेः' इति णत्वमेव व्यावत्येत, सहि हन्तेरत्पूर्वस्य इत्ये. कमेव सूत्रं स्यात् । उपसर्गस्थानिमित्तात् परस्य हन्तेरत्पूर्वस्य नस्य णत्वम् इत्येता. वतैव प्रघ्नन्तीत्यत्र णत्वनिवृत्तिसम्भवात्। अतो योगविभागसामर्थ्यात् णत्वमात्र. स्यायं नियम इति विज्ञायत इत्यर्थः। एकाजुत्तरेति । 'कुमति च' इत्यस्य 'प्रातिपदि. कान्त' इत्यस्य चोपलक्षणम् । अल्लोपस्य पूर्वस्मादपि विधौ स्थानिवत्त्वादेकास्वमुत्तरपदस्य बोध्यम् । न च 'पूर्वत्रासिद्धे न स्थानिवत्' इति वाच्यम्, 'तस्य. दोषः, संयोगादिलोपलत्वणत्वेषुइत्युक्तेः । ननु वृतघ्नः इत्यत्र 'हो हन्तेः' इति कथं कुत्वम् । पूर्वस्य विधावल्लोपस्य स्थानिवत्त्वादित्यत आह-नकारे पर इति । माधवमतं दूष. यितुमनुवदति-यत्त्विति । तुः पूर्ववैषम्ये । वैकल्पिकमिति । 'प्रातिपदिकान्तइति विहितमित्यर्थः । तद्भाष्येति । 'कुव्यवाये हादेशेषु प्रतिषेधो वक्तव्यः। किं प्रयोजनम् । वृत्रघ्नः मुघ्नः । प्राधानि । 'हन्तेरत्पूर्वस्य' इति सूत्रे 'अत्पूर्वग्रहणं न कर्तव्यम्। इति 'अटकुप्वाङ् इति सूत्रे भाष्यम् । अत्र णत्वप्रकरणे हादेशकुव्यवाये प्रतिषेधविज्ञानात् 'प्रातिपदिकान्त' इति णत्वमपि आदेशकुव्यवाये न भवतीति विज्ञायते । सविरोधात् माधवमतमुपेक्ष्यमित्यर्थः। एवमिति । वृत्रहन्शब्दवदित्यर्थः । इन्हन्पूषार्यम्णां शौ, सौ च इति दीर्घनियममात्रे दृष्टान्तः न तु कुत्वादौ, असम्भवात् । शाङ्गमस्यास्ती. त्यर्थे 'अत इनिठनौ' इति मत्वर्थीय इनिः। यशोऽस्यास्तीत्यर्थे 'अस्मायामेधास्त्रना'
For Private and Personal Use Only