________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
२४७
४ १२॥ एषां शावेवोपधाया दीर्घः, नान्यत्र । इति निषेधे प्राप्ते (५७) सौ च ।।४।१३ ॥ इन्नादीनामुपधाया दीर्घः स्यादसम्युद्धौ सौ परे। वृत्रहा । हे वृत्रहन् । 'एकाजुत्तरपदे- (सू ३०७) इति णत्वम् । वृत्रहणी वृत्रहणः । वृत्रहणम् । वृत्रहणौ। ( ३५८ ) हो हन्तेणिन्नेषु ७३३५४ ॥ निति णिति च प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वं स्यात् । (३५६) हन्ते:-उपसर्ग: स्थान्निमित्तात्परस्य हन्तेर्नस्य णत्वं स्यात् । प्रहण्यात् । (३६०)-मत्पूर्वस्य
सोनाम भारः, तं हसवानित्यय 'ब्रह्मभ्रूणवृत्रेषु किप्' इति किम् । कपाक्तिौ। अश्कलोका । उपपदसमासः। 'सुपोधात' इत्यमो लुक, वृत्रहन्शब्दः तस्मात् सुबु. त्पत्तिः । सो विशेषमाइ-इन्हन् । 'एलोपे' इत्यतो दी इत्यनुवर्तते । 'नोपधायाः' झायन स्माया ति। स्वाह-वामिति । इन हन् पूषन् अर्थमन् इत्यन्तानामित्यर्थः । अङ्गविशेषणस्वेन तदन्तविधिः । 'सर्वनामस्थाने च' इति सिद्ध नियमार्थमित्याह-शावेवेति । नान्यत्रेति । शेरन्यत्रेत्यर्थः । इति निषेधे प्राप्त इति । वृत्रहन्शब्दे इन् इत्यस्यापि शायेव दीर्घ इति नियमात् सौ परतः 'सर्वनामस्थाने' इति दीर्घ भवाले सतीत्यर्थः । मौ च। पूर्वसूत्रमनुवर्तते । तत्र यदनुवृत्तं तच्च । तदाह-इवादीनामिति । असम्बुद्धाविति । 'सर्वनामल्याने च' इत्यतः तदनुवृत्तेरिति भावः । 'इन्हन्पूष' इमल्यायमपवादः । हे वृत्रहनिति । असम्बुद्धावित्यनुवृत्तेनं दीर्घः । भिन्नपदत्वादाहएकाविति । वृत्राणावित्यादि । शाति नियमान्न दीर्घः । शसादावचि अल्लोपे कृते । हो हन्तः । हः इति स्यामपटी, हन्तेरिल्यवयवषष्ठी। ञ्च ण च णौ इतौ प्रयोस्तो णितौ। इच्छब्दः प्रत्येक सम्बध्यते। णितौ च न णिमाः तेबिति विग्रहः । अङ्गाधिकारात् प्रत्ययत्वं विणतोर्लभ्यते। 'धनोः कुपिण्यतो इत्यतः कुग्रहणमनुवसते । तदाह-नितीत्यादिना। हन्तेरिति क्तिपा निर्देशः । हन्धातोरित्यर्थः। प्रकृते हकारस्य नकारपरत्वात् कुत्वम् । तत्र घोषवतो नादवतो महाप्राणल्य संघृतकण्ठस्य हस्य ताहशो वर्गचतुर्थो घकारः। वृत्रघ्नः कृत्रना इत्यादि सिद्धम् । नन्विह कथं न गत्वम् भिन्नपदस्थत्वेऽपि 'एकाजुत्तरपदे णः' इति णत्वस्य दुर्वारत्वात्, कृतेऽप्यल्लोपे , तस्य पूर्वस्माद्विधौ स्थानिवत्त्वादुत्तरपदस्य एकात्वात् स्थानिवत्त्वाभावेऽपि 'प्राति. पदिकान्तनुम्विभक्तिषु च इत्यस्य 'कुमति च' इत्यस्य वा दुर्वारत्वादिति प्राप्ते तद्वा. .रणार्थम् 'हन्तेरत्पूर्वस्या इति सूत्रं विभज्य व्याचष्टे-इन्तेः। 'रषाभ्यां नो णः' इत्य सुवर्तते । 'उपसर्गादसमासेऽपि' इत्यतः उपसर्गादित्यनुवर्तते । तास्थ्यात्ताच्छब्धम् । मासर्गस्थादिति लभ्यते । तच्च रषयोः प्रत्येकमन्वेति । तदाह-उपसर्गस्थानिमित्तादित्यादिना । निमित्तशब्देन रेफः षकारश्च विवक्षितः । प्रहण्यादिति । अत्र भिन्नपदस्थ
For Private and Personal Use Only