________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
सिमान्तकौमुदी
[हलन्तलिट
व्यतीति प्रतिदिवा प्रतिदिवानी प्रतिदिवानः। अस्य भविषयेऽल्लोपे कृते । (३५४)हलि च ७७॥ रेफवान्तस्य धातोरुपधाया इको दीघः स्या. द्धलि । न चारुलोपस्य स्थानिवस्वम् । दीर्घविधौ तन्निषेधात् । बहिरणपरिभाषा तूकन्यायेन न प्रवर्तते । प्रतिदीनः । प्रतिदीना इत्यादि । यज्वा यज्वानो यज्वा. नः। (३५५.)न संयोगाद्वमन्तात् ६४१३७॥ वकारमकारान्तसंयोगासरस्यानोऽकारस्य लोपो न स्यात् । यज्वनः । यज्वना यज्मभ्याम् इत्यादि । ब्रह्मणः । ब्रह्मणा ब्रह्मभ्याम् इत्यादि। (३५६) इन्हन्पूषार्यम्णां शौ। - प्रतिदिवेति । दिवु क्रीडादौ । तस्मात् 'कनिन्युषितक्षिा इत्युणादिसूत्रेण कनिम्न. त्ययः । कनावितो। इकार हच्चारणार्थः । प्रतिदिवशब्दात् सुवुत्पत्तिः। 'सर्वनाम स्थाने च' इति दीर्घः। हल्ल्यादिना सुलोपे प्रतिदिवा इति रूपम् । सुटि राजवत् । अस्येति । प्रतिदिवनशब्दस्य शसादावधि 'अल्लोपोऽन' इत्यल्लोपे सतीत्यर्थः । हलि च । “वोरुपधाया दीर्घ इका' इत्यनुवर्तते । 'सिपि धातोः' इत्यतो धातोरिति च। तच्च वोः इत्यनेन विशेष्यते । तदन्तविधिः । तदाह--रेफवान्तस्येत्यादिना । रेफान्सस्य जीर्यतीत्युदाहरणम् । अपदान्तत्वात् 'वोरुपधायाः' इत्यप्राप्ते विधिः । प्रकृते च प्रतिदिव न अस् इति स्थिते नकारे हलि परे वान्तस्य दिधातोरुपधाया इकारस्य दीर्घ इति भावः। ननु 'अचः परस्मिन्' इत्यल्लोपस्य स्थानिवस्थादकारेण व्यवधानात् हल्परत्वाभावात् कथमिह दीर्घ इत्याशय परिहरति-न चाल्लोपस्य स्थानिवत्त्वमिति । कुत इत्यत आह-दीविधौ तनिषेधादिति । 'न पदान्त' इति सूत्रेण दीविधौ स्थानिवस्वनिषेधादित्यर्थः । नन्वेवमपि भसज्ञापेक्षस्यालखोपस्य बहिभूतप्रत्ययापेक्षस्वेन बहिरङ्गतयाऽन्तरले दीघे कर्तव्ये असिखुत्वादकारेण व्यवधानात् हल्परत्वाभावात् कथमिह दीर्घ इत्यत आह-बहिरङ्गेति । यथोदेशपक्षे पाठी परिभाषां प्रति 'श्चुत्वस्यासिद्धतया अन्तरङ्गाभावे परिभाषाया अप्रवृत्तः इति राजन्शब्दस्योक्तन्या. येन दीर्घस्यासिद्धतया तद्विषये 'असिद्ध बहिरणम्' इति परिभाषा न प्रवर्तते इति भावः । प्रतिदीन इति । 'न भकुर्छराम्' इति निषेधस्तु वान्तस्याभत्वान्नेति भावः । इत्यादीति । प्रतिदीने । प्रतिदीनः। प्रतिदीतोः। भ्यामादौ हलि राजवदित्यर्थः । यज्वनशब्दः सुटि राजवदित्याह-यज्वेति । शसि अल्लोपे प्राप्ते-म संयोगाद्वमन्तात् । वश्व मच वमौ अन्तौ यस्येति विग्रहः । 'अल्लोपोऽनः' इत्यनुवर्तते । तदाह-वकारे- त्यादिना । अन्तग्रहणं स्पष्टार्थम् , वमयोः संयोगविशेषणत्वादेव तदन्तलामात् । इस्या. दीति । यज्वने यज्वनः यज्वनोः। भ्यामादौ हलि राजवदित्यर्थः। मान्तसंयोगल्योदाहरणमाह-ब्रह्मण इति । शसादावचि नास्लोपः। शेष राजवदिति भावः। वेदस्तर यो ब्रह्म ब्रह्मा विप्रः प्रजापतिः।इत्यमरः।
For Private and Personal Use Only