________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
सिद्धान्तकौमुदी
[हलन्तपुंलिश
-
वृत्तेः । जोर्जः । राक्षः । राज्ञा । (३५३) नलोपः सुस्वरसंशातुग्वि. धिषु कृति । ॥२॥ मुविधौ स्वरविधौ संज्ञाविधौ कृतितुग्विधौ च नको. पोऽधियः, नान्यत्र 'राजाश्वः' इत्यादौ । इत्यसिद्धवादास्वमेत्त्वमैस्वं च न । राजमन्तरङ्ग इति परिभाषाऽत्र प्रवृत्तिमर्हति । तथापि लक्ष्यानुरोधात् कार्यकालपक्षो नेहाश्रीयत इत्यलम् । जोर्श इति । जजयोगे तादृशध्वनेर्लोकवेदसिद्धत्वादिति भावः । नत्विदं वर्णान्तरम् शिक्षादावदर्शनात् । अत एतज्ज्ञानमिति चुत्वसिद्धिरित्याहुः । राशः राशेति । शसादावचि भत्वादल्लोपे नकारस्य श्चुत्वेन भकार इति भावः । - ननु राजन् भ्यामिति स्थिते 'स्वादिषुः इति पदत्वात् कृते नलोपे 'सुपि च इति दीर्घः प्राप्नोति । तथा राजन् भिस् इति स्थिते नलोपे, 'अतो भिसः' इत्यैस् प्राप्नो. ति । तथा राजन् भ्यस् इति स्थिते नलोपे, 'बहुवचने झल्येत्' इत्येत्त्वं प्राप्नोति । नच नलोपस्यासिद्धत्वादिह दीर्घः ऐस् एत्त्वं च नेति वाच्यम् , 'नलोपविषये पूर्वत्रा. सिद्धम्' इत्यस्य प्रवृत्तौ राजाश्वो दण्डयश्व इत्यादावपि नलोपस्यासिद्धृत्वात् सवर्णदीर्घयणाधनापत्तरित्यत आह-नलोपः सुप् । नस्य लोपो नलोपः । विधिशब्दो भाव. साधनः । विधानं विधिः । सुप्च स्वरश्च सज्ञा च तुक्व तेषां विधय इति सम्बन्धसामान्यषष्ठया समासः । कृतीति तु तुकैव सम्बध्यते । अन्यत्रासम्भवात् । तदाहसुविधावित्यादिना। सुपो विधिः सुविधिः। सम्बन्धसामान्य विवक्षितम् । सुवाश्रयविधाविति यावत् । स्वरस्य विधिः। कर्मणः शेषत्वविवक्षया षष्ठी। स्वरे विधेये इति यावत् । एवं सज्ञाविधावित्यपि कर्मणः शेषत्वविवक्षया षष्ठी। सम्मायां वि. धेयायामिति यावत् । कृति परतो यस्तुक् तस्य विधिः कृतितुग्विधिः । इहापि कर्मणः शेषत्वविवक्षया षष्ठी । कृति परे यस्तुक तस्मिन् विधेये इति यावत् । 'पूर्वत्रासिद्धम्। इत्येव सिद्धे अन्यनिवृत्तिफलकनियमार्थमेतदित्याह-नान्यत्रेति। अन्यत्रेत्येतदुदाहृत्य कायति-राजाश्व इत्यादाविति । आदिना दण्ड्यश्व इत्यादिसङ्ग्रहः । अत्र सवर्णदी. र्घयणादिविधीनां सुविध्याद्यनन्तर्भावात् तेषु कर्तव्येषु नलोपस्यासिद्धत्वामावे सति नकारलोपस्य सत्वात् सवर्णदीर्घादिकं निर्बाधमिति भावः । प्रकृते राजभ्याम् राजमिः राजभ्यः इत्यत्र दीर्घादि न भवत्येवेत्याह-इत्यसिद्धत्वादिति। सुपि परतो दीर्घविधिः, भिसः ऐस्विधिः, भ्यसि एत्वविधिश्च सुबाश्रयविधय इति तेषु कर्तव्येषु परिसख्याविधिलभ्यासिद्धत्वनिषेधाभावे सति 'पूर्वत्रासिद्धम्। इति नलोपस्यासिद्धत्वान्न दीर्घादिकमित्यर्थः। वस्तुतस्तु अन्यनिवृत्तिफलकसिद्धविषयकविधित्वमेव नियमविधित्वम् । अत एव 'पञ्च पञ्चनखा भक्ष्याः ' इत्यत्र पञ्चानां पञ्चनखप्राणिनां भक्षणनियमे तदित. रेषां पञ्चनखानां भक्षणप्रतिषेधो गम्यते इति पस्पशालिकभाष्ये प्रपञ्चितम्। तदाहइत्यसिदत्वादिति।
For Private and Personal Use Only