________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२४३
निषेधो वाच्य इत्यथैः । चर्मणि तिला मस्य चर्मतिकः । ब्रह्ममिष्ठः । राजानौ । राजानः । राजानम् राजानौ। 'मलोपोऽनः' (सू २३४)। श्चुत्वम् । न चाल्लोपः स्थानिवत् । पूर्वत्रासिंद्ध तन्निषेधात् । नापि बहिरणतया असिद्धः । यथोद्देशपक्षे षाठी परिभाषां प्रति श्चुत्वस्यासिद्धतयान्ताभावे परिभाषाया अप्र. इति निषेधस्य प्रतिषेधो वक्तव्य इत्यर्थः । एवं च चर्मतिलः इत्यत्र उत्तरपदे परतः 'न सिम्बुद्धयोः' इति प्रतिषेधाभावात् नकारस्य लोपो निर्वाध इति भावः। .
भाष्ये तु छन्दसि 'परमे व्योमन्' इत्यत्र 'अयस्मयादीनि छन्दसि' इति भत्वात् पदयामायाकारोपल्याप्रसक्तौ प्रतिषेधो न कर्तव्य इति डिग्रहणं प्रत्याख्यातम् । म राजन्यतीत्यत्र लोके राजनीवाचरतीत्यर्थे 'अधिकरणाच्च' इति क्यचि 'सनाचन्ता इति धात्ववयवत्वात् 'सुपो धातुप्रातिपदिकयोः' इति डेलुकि राजन्य इत्यस्मात् तिपि राजन्यतीत्पत्राप्यन्ततिविमक्त्या पदत्वमाश्रित्य नकारस्य लोप. प्राती तनिषेधार्थ बिग्रहणस्यावश्यकत्वात्तत्प्रत्याख्यानभाष्यमनुपत्रमिति वाच्यम् , एतनाष्यप्रामाण्यादेव राजनीवाचरतीत्यर्थे 'अधिकरणाच्च" इति क्यचोऽनभिधाना-- भ्युपगमादित्यलम् । राजानमित्यादौ सुटि सर्वनामस्थाने च' इति दीर्घः। शसि विशेषमाह-अल्लोपोऽन इति । अनेन सूत्रेण जकारादकारस्य लोप इत्यर्थः। राजन् आप इति स्थिते । श्चुरवमिति । ततश्च नकारस्य नकारे राज्ञ इति सिद्धम् । ननु 'अचः परस्मिन् हत्यल्लोपल्या पूर्वस्मादपि विधौ स्थानिवत्त्वात् कथमिह श्चुत्वमित्यत आह-नचाल्लोपः स्थानिवदिति । कुत इत्यत आह-पूर्ववेति । 'पूर्ववारिक इति
त्वे कर्तव्ये स्थानिवस्वनिषेधादित्यर्थः । ननु अल्लोपो भपन्नापेक्षो बहिर्मूतस्था. दिप्रत्ययापेक्षो बहिरङ्गः । श्चुत्वं तु श्चुयोगमात्रापेक्षत्वादन्तरङ्गम् । ततश्च 'असिद्ध बहिरङ्गमन्तरङ्ग इति परिभाषया चुत्वे कर्तव्ये बहिरङ्गाल्यालोपल्यासिद्धत्वादका. रेण व्यवधानात् कथमिह रचत्वमित्यत आह-नापीति। यथोद्देशेति । यथोद्देश सम्झापरिभाषमित्येक पक्षः। उद्देशाः उत्पत्तिप्रदेशाः ताननतिक्रम्य यथोद्देशम् । यत्र प्रदेशे सज्ञापरिभाषयोरुत्पत्तिः तत्रैव ते स्थिते प्रतिविधि व्याप्रियते इत्यर्थः । 'असिद्धं बहिरङ्गमन्तरङ्ग इति परिभाषेयं षष्टाध्याये 'वाह ऊन्' इति सूत्रे ज्ञापितेति तत्रैव भाष्ये स्पष्टम् । ततश्च इयं पाष्टी परिभाषा त्रैपादिकाचुत्वे कर्तव्ये अन्तर. केपि न प्रवर्तते । तां प्रति श्चुत्वस्य मन्तरणस्यासिद्धतया तदूदृष्टया चुत्वस्यैवा. भावेन तद्विषये तस्याः परिभाषायाः प्रवृत्त्यसम्भवात् । तथा च श्चुत्वे कर्तव्ये बहिसमस्याप्यल्लोपस्यासिद्धत्वाभावादिह श्चुत्वं निर्बाधमिति भावः । 'कार्यकाल सजापरिभाषम्' इत्यप्यस्ति पक्षान्तरम् । प्रतिविधिप्रदेशं प्राप्य सज्ञापरिभाषे व्याप्रियते इत्यर्थः । अस्मिन् पक्षे यद्यपि श्चुत्वमन्तरङ्ग पुरस्कृत्य 'असिद्धं बहिरग
For Private and Personal Use Only