________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
सिद्धान्तकौमुदी
[ हलन्तपुंलित
-
(सू २६६६ ) इति दीर्घः । सुगाण सुगाणी सुगाणः । सुगाण्ठसु-सुगाण्ट्युसुगण्मु इति गान्ताः ॥ परस्वादुपधादीर्घः, हाब्यादिलोपः, ततो नलोपः । राजा। (३५२) न सिम्बुद्ध्योः २८॥ नस्य लोपो न स्यात् मै सम्बुद्धी च । हे राजन् । गे तु छन्दस्युदाहरणम् । 'सुपी सुलुक्-' (सू ३५६१) इति बेलुक । निषेधसामर्थ्यात्प्रत्ययलक्षणम् । 'परमे व्योमन् । छावुत्तरपदे प्रतिषेधो वकन्यः ( वा ४७८५)। गै विषये उत्तरपदे परे 'न सिम्बुद्धयोः' इत्यस्य इति । सुगाणिति । गणधातोरदन्तात णिच् , अल्लोपः । तस्य स्थानिवस्थात् नोपधावृद्धिः । तस्मात् क्विम् , णिलोपा, अपृकलोपः। 'अनुनासिकस्य क्विझलोः' इति दीर्घः । सुगाण इति रूपम् । सुगाणौ सुगाणः इत्यादि । नच दीर्थे कर्तव्ये णिलोपा. ल्लोपयोः स्थानिवत्त्वं शङ्यम् , दीर्घविधौ तन्निषेधात् , क्वौ विधि प्रति तन्निषेधाच्च । इति णान्ताः।
अथ नकारान्ता निरूप्यन्ते । अथ राजन्शब्दे विशेषमाह-परत्वादिति। हल्ब्यादि. लोपापेक्षया परत्वात् पूर्वमेव सर्वनामस्थाने चासम्बुद्धौ इति दीर्घः। ततो हल्ल्या. दिलोप इत्यर्थः । नच 'विप्रतिषेधे यदूवाधितं तबाधितमेव' इति न्यायात् कथमिह हल्ङयादिलोप इति वाच्यम् , 'पुनः प्रसङ्गविज्ञानात् सिद्धम्' इति विप्रतिषेधे यद्बा. धितम्' इत्यस्य असार्वत्रिकत्वादिति भावः। नलोप इति । 'न लोपः प्रातिपदिकान्तस्य इति नकारस्य लोप इत्यर्थः । हे राजन् स इति स्थिते हल्ड्यादिना सुलोपे सति नकारस्य पदान्तत्वात् प्रातिपदिकान्तत्वाच्च लोपे प्राप्ते-न सिम्बुद्धयोः। 'न लोपः प्रातिपदिकान्तस्या इत्यतः न लोप इत्यनुवर्तते । तत्र नेति लुसषष्ठीकम् । तदाह-नस्येत्यादिना । हे राजनिति । 'सर्वनामस्थाने च' इति दीर्घस्तु न, असम्बुद्धा. वित्युक्तः। नन्वत्र डिग्रहणं व्यर्थम् , राजनीत्यत्र भत्वात्पदत्वाभावान लोपस्याप्रस. क्तरित्यत आह-ौ तु छन्दसीति । छन्दस्येवेत्यर्थः । ननु छन्दस्यपि १ परतो भत्वात् पदत्वाभावात् कथं नकारस्य लोपप्रसङ्गः, येन तनिषेधोऽर्थवान् स्यादित्यत आह-सुपामिति । ननु 'परमे व्योमन्' इत्यादौ ब्लुका प्लुप्तत्वात् प्रत्ययलक्षणामा. वात् कथं तत्र 'न डिसम्बुद्धयोः' इत्यस्य प्रवृत्तिरित्यत आह-निषेधसामादिति। छन्दस्यपि डिलुकि प्रत्ययलक्षणाभावे सति 'न छिसम्बुद्धयोः' इस्यप्रवृत्तौ तद्वैया. दिति भावः । ननु यदि छन्दसि 'परमे व्योमन्' इत्यादी छेलुका लुसत्वेऽपि प्रत्यय. लक्षणमाश्रित्य 'न डिसम्बुद्धयोः' इत्यस्य प्रवृत्तिरभ्युपगम्यते, तर्हि वर्मणि तिला अस्य धर्मतिलः, ब्रह्मणि निष्ठा अस्य ब्रह्मनिष्टः इत्यत्रापि समासे डिलुका प्रत्ययलक्षणमाश्रित्य 'न डिसम्बुद्धयोः' इति नकारस्य लोपनिषेधः स्यादित्यंत आहगयुत्तरपदे प्रतिषेधो वक्तव्य इति । उत्तरपदे परतो यः डिः तस्मिन् परे 'न सिम्बुद्धयोग
For Private and Personal Use Only