________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
स्यात्तृतीयादौ । अश्वचनं साकच्कार्थम् । ( ३५१ ) द्वितीयाटौस्स्वेनः २ |४| ३४ ॥ द्वितीयायां टौखोच परतः इदमेतदोरेन । देशः स्यादन्वादेशे । किञ्चित्कार्य विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । यथा 'अनेन व्याकरण
धीतम् एनं छन्दोऽध्यापय' इति । 'अनयोः पवित्रं कुलम् एनयोः प्रभूतं स्वम्' इति । एनम् एनौ । एनान् । एनेन । एनयोः । इति मान्ताः ॥ गणयतेर्विच् । सुगण् सुगणौ । सुगणः । सुगण्ठ्सु-सुगण्ट्सु सुगण्सु । किप् । 'अनुनासिकस्य क्विझलो:'
२४१
1
वानुदास इति स्पष्टोऽर्थः । ‘आशास्ते यं यजमानोऽसौ । आयुराशास्ते' इति प्रस्तुत्य 'तदस्मै देवा राधन्ताम्' इत्युदाहरणम् । तत् आयुरादि अस्मै यजमानाय देवाः साधयन्त्वित्यर्थः । अत्र अस्मै इत्युदाहरणम् । इद स्मै इति स्थिते प्रकृतेरशादेशे अनुदान्ते सति' 'अनुदाचौ सुम्पितो हृति स्मे इत्यैकारः अनुदात्तः । तथाच अस्मै इति सर्वानुदात्तः । एवमाभ्यामित्यादावपि हलादाबुदाहरणम् । द्वितीयादावचि टौसोरेनादेशस्य विशिष्य विधानात् । ननु अनुदात्तत्वमेवात्र विधीयताम् । न त्वशादे-शोऽपि । त्यदाद्यत्वे हलि लोपे च अस्मै आभ्याम् इत्यादिरूपस्यान्वादेशेऽपि सिद्धरत आह-प्रश्वचनं साकच्कार्थमिति । 'इमकाभ्यां रात्रिरधीता, अथो आभ्यामहरण्यधीतम् इत्यन्नान्वादेशे इमकाभ्याम् इति न भवति । अत्र अ अ इति प्रश्लिष्टनिर्देशात् अनेस्वा सर्वादेशत्वसिद्धेः शित्करणं न कर्तव्यमिति भाष्ये स्पष्टम् । द्वितीयादौस्स्वेनः । faaier a crow eria द्वितीयाटौसः, तेष्विति द्वन्द्वः । ' इदमोऽन्वादेशे' इत्यतः इदम इति, अन्वादेश इति चानुवर्तते । 'एतदवतसोः' इत्यत एतद् इति च । तदाहद्वितीयायामित्यादिना । 'अन्वादेशशब्दं व्याचष्टे - किञ्चिदिति । विधातुमिति । अपूर्व बोधयितुमित्यर्थः । अन्वादेशमुदाहृत्य दर्शयति यथेति । उदाहरणप्रदर्शने यथाशब्दः । 'द क्रियायोगे मर्यादाभिविधौ च यः । एतमार्तं दितं विद्याद्वाक्यस्मरणयोरडित् । इत्यत्र तु एनादेशो न पूर्वार्धस्य यच्छन्दयोगेन अनुवादत्वात् । किञ्चित् कार्य विधातुमुपात्तस्य इत्यत्र च पूर्ववाक्ये यथाकथञ्चित्तदुपादानं विवक्षितम्, न त्विदमैत्याग्रह इति भाष्ये स्पष्टम् । इति मान्ताः ।
अथ णकारान्ता निरूप्यन्ते । गणयतेविंजिति । 'गण सङ्ख्याने' इति चुरादिः अदन्तः । ततः सुपूर्वात् स्वार्थे णिच् । अल्लोपस्य स्थानिवत्त्वात् नोपधावृद्धिः । तस्माद्विच, 'अन्येभ्योऽपि दृश्यते' इति वचनात् । णिलोपः, अपृक्तलोपः, ततः सुबुत्पत्तिः, हल्डयाबिना सुलोपः । सुगणू इति रूपम् । सुगणौ, सुगणः इत्याद्यविकृतमेव । 'सुपि 'डणोः शरि इति टुग्विकल्पः । 'चयो द्वितीयाः' इति टस्य ठः इत्यभिप्रेत्याहसुग इति । द्वितीयाभावे रूपमाह - सुगण्ट्सु इति । द्वगभावे रूपमाह - सुगम्सु
1
बा० १६
For Private and Personal Use Only