________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ हलन्तपुंडिज
इव च स्यात् । आभ्याम् । (३४६) नेदमदसोर को ः ७|१|११॥ अककारयोरिदमदसोर्मिस ऐस् न स्यात् । एत्त्वम् एभिः । अश्वम्, निरयश्वात् के स्मै, पञ्चाद्धलि लोपः । अस्मै आभ्याम् एभ्यः । अस्मात् आभ्याम् एभ्यः । अस्य अनयोः एषाम् । अस्मिन् अनयोः एषु । ककारयोगे तु अयकम् इमको इमके । इमकम् इमको इमकान् । इमकेन इमकाभ्याम् इत्यादि । ( ३५०) इदमोऽन्वादेशातस्तृतीयादौ २ | ४ | ३२ || अन्वादेशविषयस्यैदमो ऽनुदात्तोऽशादेशः
वयवत्वादि प्रयुक्तकार्ये स्यादिति फलितम् । इदम् भिस् इति स्थिते स्वदाच पररूपे 'हलि लोपः' इति इदो लोपे अ भिस् इति स्थिते 'अतो भिस ऐस्' इति प्राप्ते । नैदमदसोरको: । 'अतो भिस ऐस्' इत्यतो भिस ऐसित्यनुवर्तते । अकोरिति षष्ठी । न विद्यते ककारो ययोरिति बहुव्रीहिः । तदाह - प्रककारयोरित्यादिना । एवमिति । 'बहुबचने झलि' इत्यनेनेति शेषः । छयि विशेषमाह - अत्वमित्यादि । अव के स्मै इत्यन्वयः । इदम् ए इति स्थिते व्यदाद्यत्वे पररूपे इद ए इति स्थिते डेर्यादेशं बाधित्वा 'सर्वनाम्नः स्मै' इति स्मैभावः इत्यर्थः । ननु इद ए इति स्थिते स्मैभावात् परत्वादनादेशे 'विप्रतिषेधे यदूबाधितं तदुपाधितमेव' इति न्यायेन पुनः स्मैभावो न स्यादित्यत आह- नित्यत्वादिति । कृते अकृतेऽप्यनादेशे प्रवृत्तियोग्यतया स्मैभावस्य नित्यत्वादनादेशात् प्रागेव स्मैभावे कृते अनादेशस्य हलि लोपेन बाध इति भावः । श्राभ्यामिति । पूर्ववत् । एभ्य इति । त्यदाद्यस्त्वं, पररूपत्वं, हलि: लोपः, 'बहुवचने झल्येत्' इत्येवं चेति भावः । श्रस्मादिति । त्यदाद्यत्वं, पररूपत्वं, हलि लोपः ङसि - क्यो' इति स्मादिति भावः । श्रस्येति । त्यदाद्यत्वं पररूपत्वं स्यादेशः, हलि लोपश्वेति भावः । श्रनयोरिति । त्यदाद्यत्वं, पररूपत्वम्, अनाध्यकः, 'ओसि च' इत्येत्त्वम्, अयादेशश्चेति भावः । एषामिति । आमि त्यदाद्यत्वं, पररूपत्वं, सुदू, हलि लोप:, एस्वषत्वे । श्रस्मिन्निति । अत्यं, पररूपत्वं, स्मिन्, हलि लोपश्चेति भावः । एष्विति । अत्वं, पररूपत्वं, हलि लोपः, एत्वषत्वे इति भावः ।
ककारयोगे स्विति । 'अव्ययसर्वनाम्नामकच् प्राक् टेः" इत्यनेन इदंशब्दस्य सचि सतीत्यर्थः । श्रयकमिति । अकच्चि सति निष्पन्नस्य इदकंशब्दस्य तम्मध्यपतितन्यायेन 'इदमो मः' इत्यादाविद ग्रहणेन ग्रहणान्मत्वादिकमिति भावः । 'अनाप्यक' इति, 'हलि लोपः' इति, 'नेदमदसोरको:' इति च नेह प्रवर्तते । ककारयोगे तन्निषेधादित्याशयेनाह - इमकेन इमकाभ्यामिति । इत्यादीति । इसकैः । इमकस्मै । इमकेभ्यः । इमकस्मात् । इमकस्य इमकयोः इमकेषाम् । इमकस्मिन् इमकेषु । इदमोऽन्वादेशे । जन्वादेशे अश् इति च्छेदः । अन्वादेशे इदम: अस् स्यात् तृतीयादिविसकौ, स
1
For Private and Personal Use Only