________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२३६
-
मककारस्येदम इदोऽन् स्यादापि विभक्तौ । भाप इति टा इत्यारभ्य सुपः पकारेण प्रत्याहारः । अनेन । (३४७) हलि लोपः ७२।११३॥ अककारस्येदम इदो लोपः स्यादापि हलादौ । 'नानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारे (वा ४९०)। (३४८) माद्यन्तवदेकस्मिन् १२१२२१॥ एकस्मिन्क्रियमाण कार्यमादाविवान्त चानुवर्तते । 'अष्टन आ विभक्तौ इत्यतो विभक्ताविति । तदाह-प्रककारस्येत्यादिना । आपीत्यनेन टाण्डापचापां ग्रहणं नेत्याह-माबित्यादिना । टा इत्याकारमारभ्येत्यर्थः । विभक्कावित्यनुवृत्तिसामात् नटाबादिग्रहणमिति भावः। अनेनेति । इदम् आइति स्थित स्यदायत्वं पररूपत्वम् । इदः अनादेशः । अन आ इति स्थिते इनादेशे गुण इति मावः। म्यामादौ त्यदायत्वे पररूपे व कृते 'अनाप्यक' इति प्राप्ले। हलि लोपः। आप्यक इति पूर्वसूत्रानुवर्तते । 'इदमो मः' इत्यत इदम इति 'इदोऽय पुसि' इत्यत इद इति 'अष्टनः' इत्यतो विमकाविति चानुवर्तते । हलीति विभक्तिविशेषणम् । तदा. दिविधिः । तदाह-प्रककारस्येत्यादिना । अलोऽन्त्यपरिभाषया इदो दकारस्य लोपमा. शझ्याह-नानर्थक इति । परिभाषेयमुपधासंज्ञासूत्रे भाष्ये स्थिता । इदम्शब्दे इद् इत्यस्यानर्थकत्वात् तदन्तस्येति न लभ्यते । ततश्च इद् इत्यस्य कृत्स्नस्यैव लोप इति भावः । अनभ्यासविकार इत्यनुक्तौ बिभर्तीत्यादौ 'भृशामित्, 'अतिपिपयोश्च इती. त्वं कृत्स्नस्याभ्यासस्य स्यात् । द्वित्वे सति समुदायस्यैवार्थवत्त्वात् । 'हलि लोपः' इत्यत्र लोपग्रहणमपनीय 'हल्यश्' इत्येव सूत्रयितुमुचितम् । शित्त्वात् इदः कृत्स्न. स्याकारे पररूपे 'सुपि च इति दीधे आभ्यामित्यादिसिद्धेः। .. · ननु हदम् भ्याम् इति स्थिते त्यदायत्वे पररूपे इदो लोपे च कृते अभ्याम् इति स्थिते अङ्गाल्याकारात्मकत्वात् अदन्तस्वाभावात् कथं 'सुपि वा इति दीर्घ इत्यत आह-आद्यन्तवदेकस्मिन् । आदित्वान्तत्वयोनित्यमन्यसापेक्षत्वादेकस्मिन् तत्प्रयुक्तकार्याणामप्रासौ तत्प्रासयर्थमिदमारभ्यते । एकशब्दः असहायवाची । 'एके मुख्यान्यकेवलाः' इत्यमरः । सप्तम्यन्तात् 'तत्रतस्येव इति वतिः। एकस्मिनित्युपमेये सप्तमी. दर्शनात् । वतिश्च द्वन्द्वान्ते श्रयमाणत्वात् प्रत्येक सम्बध्यते । तदाह-एकस्मिन् क्रियमाणकार्यमादाविवान्त इव च स्यादिति। तदादितदन्तयोः क्रियमाण कार्य तदादौ तदन्त इव व असहायेऽपि स्यादित्यर्थः। एकस्मिन्निति किम् । दरिद्रातेः “एरच् इति न। आदिवत्त्वफलम् । औपगव इत्यादौ अण्प्रत्ययायुदात्तत्वम् । आभ्यामित्यादौ अन्तव. स्थात् दीर्धादिर्भवति । भाष्ये तुआयन्तवदित्यपनीयव्यपदेशिवदेकस्मिन् इति सूत्रपाठः शिक्षितः । तेन इयायेत्यादौ 'एकाचो द्वे प्रथमस्य' इति द्विर्भावः, धुक् इत्यत्र व्यपदे. शिवत्वेन धात्ववयवत्वात् भभावश्च सिध्यति । विशिष्टः अपदेशः व्यपदेशः मुख्यो म्यबहारः सोऽस्यास्तीति व्यपदेशी मुख्य हति यावत् । एकस्मिन् तदादित्वतदन्तत्व.
For Private and Personal Use Only