________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[हलन्तपुंलिङ्ग
-
कः को के । कम् कोः कान् इत्यादि सर्ववत् । (३४३) इदमो मः ७२१०॥ इदमो मस्य मः स्यात्सो परे । त्यदायत्वापवादः । (३४४) इदोऽय पुंसि ७।२।१११॥ इदम इदोऽय् स्यात्सौ पुंसि । सोर्लोपः । अयम् । स्यदायत्वं पर. रूपत्वं । (३४५) दश्च ७।२।१०६॥ इदमो दस्य मः स्याद्विभक्तौ । इमो. इमे । त्यदादेः सम्बोधनं नास्ति इत्युत्सर्गः। (३४६) मनाप्यकः १२२११२॥ सर्वशब्दवद्रूपाणीत्याह-कः कावित्यादि । 'मारुते वेधसि बध्ने पुंसि कः कं शिरोम गो' इत्यमरः। तत्र कशब्दस्य किशब्दत्वाभावात् न सर्वनामत्वम् । वेधसि तु कि. शब्दोऽप्यस्ति । तस्य सर्वनामत्वमस्ति नास्तीति पक्षद्वयम् कस्येत्' इति सूत्रे भाष्ये स्थितम् । कार्य हविरित्यत्र यदि किमः कादेशः, यदि वा शब्दान्तरम् उभयथापि कस्मा अनुबहीति भवितव्यम् । सर्वस्य सर्वनामसंज्ञा । सर्वश्च प्रजापतिः। प्रजापतिश्च कः । अपर आह-उभयथापि कायानुहीत्येव । संषा तत्रभवत इति । .. अथ इदंशब्दे विशेषमाह । इदमो मः । साविति । 'तदोः सः सौ' इत्यतस्तदनुवृत्तेरिति भावः । 'अलोऽन्त्यस्या इत्यन्त्यस्य मस्य मः। ननु मस्य मविधियर्थ इत्यत आह-त्यदायत्वापवाद इति । इदम् स इति स्थिते । इदोऽय पुंसि । इद इति स्थान. षष्ठी। इदम इत्यनुवर्तते।। अवयवषष्ट्येषा । 'यः सौ' इत्यतः सावित्यनुवर्तते । तदाहइदम् इति । इदमशब्दस्यावयवो यः इद् तस्येत्यर्थः । अयम् स इति स्थिते । लोप इति । हल्ड्यादिनेति शेषः । अयमिति । सुलोपे प्रत्ययलक्षणमाश्रित्य मकारस्यानुस्वा.. रस्तु न, मकारविधिसामर्थ्यात् । अन्यथा अनुस्वारमेव विदध्यात्। 'वर्णाश्रये नास्ति. प्रत्ययलक्षणम्। इति निषेधाच्च । अथ औजसादिषु विशेषमाह-त्यदायत्वमिति । इदम्
औ इति स्थिते 'त्यदादीनाम' इति मस्य अकार इत्यर्थः । पररूपस्वमिति । इद अ औ इति स्थिते 'अतो गुणे' इति अकारयोरकं पररूपम् अकार इत्यर्थः । इद औ इति. स्थिते । दश्च । 'इदमो मः' इत्यनुवर्तते । द इति षष्ठी। इदमो दकारस्य इति लभ्यते । 'अष्टन आ विभक्तो' इत्यतः अतिव्यवहितमपि विभक्तावित्येतत् मण्डूकप्लुल्या अनु. वर्तते । 'तदोः सः सौ' इत्यतः साविति तु संनिहितमपि नानुवर्तते, सौ इदमो दस्याभावात् 'यः सौ' इत्युत्तरसूत्रे सौग्रहणाच्च । तदाह-इदमो दस्येत्यादिना । तथा. च इम औ इति स्थिते रामवद्रपाणीत्याह-इमावित्यादि । स्यदादेः सम्बोधनं नास्तीति। प्रचुरप्रयोगादर्शनादिति भावः । नन्वेवं सति 'तदोः सः सौ इति सूत्रे हे स इति भाष्यविरोध इत्यत आह-उत्सर्ग इति । प्रायिकमित्यर्थः। टादावचि विशेषमाहअनाप्यकः । अन् , आपि, अकः इति छेदः । न विद्यते क् यस्य सः अक् , तस्य अका ककाररहितस्येत्यर्थः । इदमो मः' इत्यतः इदम इति 'इदोऽय पुसि' इत्यतः इद इति
For Private and Personal Use Only