________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२३७
-
मो नो धातोः श६४॥ मान्तस्य धातोनः स्यात्पदान्ते । नस्वस्यासिवानलापो न। प्रशाम्यतीति प्रशान् प्रशामो प्रशामः। प्रशाभ्यामित्यादि । (३४२) किमः कः ॥२॥१०३॥ किमः कः स्याद्विभक्तौ । बकरसहितस्याप्ययमादेशः ।
सन्तिः इति लणसूत्रस्थमाध्यादनभिधानमेवजातीयकानामिति हरदत्तः । 'भोभगो' इति सूत्रे वृक्ष करोतीति भाष्यं तु एकदेश्यक्तिरिति तदाशय इत्यलम् । इति लान्ताः । * अथ महारान्सा मिरुप्यन्ते। अथ प्रपूर्वात् शमुधातोः किपि 'अनुनासिकस्य क्रिझलोः विविदति-दो सति निष्पो प्रशाशब्दे विशेषमाह-मो नो धातोः। म इति षष्ठयन्त धातोरित्वस्य विशेषणम् । तदन्तविधिः । पदस्येत्यधिकृतम् । 'स्को संयो. गायोः' इत्यतः अन्त्य नुगतते । तदाह--मान्तस्य धातोरिल्यादिना । 'अलोऽन्स्यस्या इति मकारस्य भवति। तत्र सोल्ज्यादिलोपे सति नकारस्य प्रातिपदिकान्तत्वात् पदान्सत्वाचन लोपः प्रातिपदिकान्तस्क इति' नसोपमाशयाह-नत्वस्येति । प्रशा. निति । स्वरादिपाठेऽप्यस्व माव्ययस्वम् , सत्त्ववाचित्वात् । असत्त्ववाचित्वे तु स्वरा. दिपागदव्ययस्वमेवेति भावः । प्रशान्भ्यामिति । भ्यामादौ हलि 'स्वादिष्वसर्वनाम स्थाने इति पदत्यानत्वमिति भावः । इत्यादीति । प्रशान्भिः । प्रशामे । प्रशान्भ्यः । प्रभामा प्रशामः प्रशामोः प्रशामाम् । प्रशामि । प्रशान्त्सु-प्रशान्सु । 'नश्च' इति धुल्पिः । अथ कायतेडिमिरिति निष्पन्नः किंशब्दः प्रष्टव्ये वर्तते । तस्य विशेषमाह-किमः कः । विभक्ताविति । 'अष्टन आ विभक्तो' इत्यतस्तदनुवृत्तरिति भावः । ननुहमः' इत्येव सूश्यताम् । स्वदादीनाम इत्यनुवृत्तौ त्वदादीनाम् इमः अकारः स्यादित्यर्थलाभात् । द्विपर्यन्तानामिति तु न सम्बध्यते, द्विपर्यन्तेषु त्यदादिषु इमोसम्मवात् । एवं च किंशब्दे इम इत्यस्य स्थाने प्रकारे सति क इत्यदन्तत्वं सिध्यति। नव 'अलोऽन्स्यस्य' इति किंशब्दे इमो मकारस्यैव अकारः स्यात् । ततश्च इकारस्य यणि क्य इति स्यादिति वाच्यम् , 'नामर्थकेऽलोन्त्यविधिः' इति निषेधेन अलोऽन्त्यपरिभाषाया अप्रवृत्तौ इमः कृत्स्नस्य स्थाने अकारे।सति क इत्यस्य सिद्धे. स्पित आह-अकसहितस्येति । स्यदादेरिमः अकारविधौ ‘अव्ययसर्वनाम्नाम्' इति किवादस्य अकचि कृते ककिम् इति स्थिते इमः अकारे कृते कक इति रूपं स्यात् । नमः कः इत्युक्तौ तु साकच्कस्यापि किंशब्दस्य 'लन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इति न्यायेन किंशब्दत्वासस्य कादेशे सति क इत्येव रूपं सिध्यतीति भावः । अत्र
यादीनामित्यनुवर्त्य वचनविपरिणामेन त्यदादेः किमः क इति व्याख्येयम् । अत: सन्तमणकार्यत्वादुपसर्जनत्वे कादेशो न भवति । एक्च विभक्त्युत्पत्तौ कादेशे
For Private and Personal Use Only