________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२३६
सिद्धान्तकौमुदी
[ हलन्तपुल्लिङ्ग
रोरेव विसर्जनीयो नान्यरेफस्य । षत्वम् । षस्य द्विश्वे प्राप्ते । ( ३४० ) श - ऽचि ८|४|४६॥ अचि परे शरो न द्वे स्तः । चतुर्षु । प्रियचत्वाः । हे प्रिय. चस्वः । प्रियचत्वारो प्रियचत्वारः । गौणत्वे तु नुट् नेष्यते । प्रियचतुराम् । प्राधान्ये तु स्यादेव | परमचतुर्णाम् । ॥ इति रेफान्ताः ॥ कमलं कमलां वा आचक्षाणः कमल कमलौ कमलः । षत्वम् । कमलषु । ॥ इति लान्ताः ॥ (३४१)
/
इत्येव सिद्धे नियमार्थ एवैष विधिरित्याह - रोरेवेति । विपरीतनियमस्तु न, 'हलोऽनन्तराः संयोग' इति निर्देशात् । षत्वमिति । 'आदेशप्रत्यययोः' इत्यनेनेति शेषः । रेफस्य इत्वेन ततः परत्वादिति भावः । षस्य द्वित्व इति । अचो रहाभ्यामित्यनेनेति शेषः । शरोऽचि । 'अचो रहाभ्याम्' इत्यतो द्वे इति 'नादिम्याक्रोशे' इत्यतो नेति चानुवर्तते । तदाह- अचि पर इत्यादिना । तथाच चतुर्षु इत्येकषकारमेव रूपम् । नच सत्यपि द्वित्वे 'झरो झरि सव' इति लोपादेव एकषकाररूपसिद्धेरिदं व्यर्थमिति वाच्यम् । लोपस्य वैकल्पिकत्वादिति भावः । प्रियाः चत्वारो यस्येति बहुव्रीहौ प्रियचतुरशब्दो विशेष्यनिघ्नः एकद्विबहुवचनान्तः । तस्य सौ रूपमाह - प्रियचत्वाः इति । प्रियचतुर् स् इति स्थिते 'चतुरनडहो:' इत्युकारादाम् । तस्याङ्गत्वेन तदन्तेऽपि प्रवृत्तेः । तत उकारस्य यण् । हल्ब्यादिलोपश्चेति भावः । हे प्रियचत्वः इति । 'अम् सम्बुद्धौ' इत्य-मिति भावः । प्रियचत्वाराविति । सुटि सर्वनामस्थानत्वादाम् । प्रियचत्वारः । प्रिय-चत्वारम, प्रियचत्वारौ। शसादावाम् न । प्रियचतुरः । प्रियचतुरा प्रियचतुर्भ्याम् प्रियचतुर्भिः । प्रियचतुरे । प्रियचतुभ्यं । प्रियचतुरः । प्रियचतुरः प्रियचतुरोः । आमि 'षट्चतुर्भ्यश्च' इति नुटमाशङ्कयाह – गौणत्वे खिति । 'षट्चतुर्म्यश्व' इति बहुवचननिर्देशात् तदर्थप्राधान्य एव नुडिति भावः । प्रियचतुरि । प्रियचतुर्षु । परमचतुर्णा -- मिति । कर्मधारयः । आङ्गत्वात्तदन्तादपि नुडिति भावः । इति रान्ताः ॥
1
अथ लकारान्ता निरूप्यन्ते । कमलमिति । कमलं पद्मम् । कमला लक्ष्मीः । कमलमाचष्टे इत्यर्थं कमलशब्दात् कमलामाचष्टे इत्यर्थे कमलाशब्दात् 'तत्करोति तदाचष्टे' इति णिचि 'सनाद्यन्ताः' इति धातुत्वात् तदवयवस्य सुपो लुकि 'णा विडवेत् प्रातिपदिकस्य' इति इष्टवत्वाट्टिलोपे कमल इति रूपम् । कमलाविति । औजसादिषु न कोऽपि विकार इति भावः । कमलम् कमलौ कमलः । कमला कमलभ्याम् कमभिः । कमले । कमलभ्यः । कमलः । कमलः कमलोः कमलाम् । सुपि विशेषमाहस्वं कमष्विति । लकारस्य इणत्वादिति भावः । तोयमाचष्टे तोय् इत्यादियकारान्तास्तु न सन्त्येव, विपि 'लोपो व्योः' इति यलोपस्य दुर्वारस्यात् । णिलोपस्य स्थानिवत्त्वं तु न भवति, यलोपे तन्निषेधात् । वस्तुतस्तु 'न पदान्ता हलो यमः
For Private and Personal Use Only