________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२३५
औत्स्यात्सौ परे । अत्विधित्वेनः स्थानिवस्वाभावात् 'हल्याप्-' (सू २५२) इति सुलोपो न । सुद्यौः सुदिवौ सुदिवः । सुदिवम् सुदियो । (३३७) दिव उत् ६।१।१३१॥ दिवोऽन्तादेश उकारः स्यात्पदान्ते । सुयुभ्याम् । सुथुभिः इत्यादि । ॥ इति वान्ताः ॥ चत्वारः । चतुरः । चतुर्भिः । चतुभ्यः । चतुर्थ्यः। (३३८) षटचतुर्ग्यश्च ७१५५ षसंज्ञकेभ्यश्चतुरश्च परस्यामो नुडागमः स्यात् । णत्वम् , द्वित्वम् । चतुर्णाम् । (३३8) रोः सुपि ॥३॥१६॥ सप्तमीबहुवचने स्यौत्वे इकारस्य यणि औकारस्य स्थानिवत्त्वेन हलत्वात् हल्ल्यादिना सुलोपः स्यादित्यत आह-अल्विधित्वेनेति । औकारादेशस्थानिभूतात् वकारात्मकहलः परत्व. माश्रित्य प्रवर्तमानस्य सुलोपस्याल्विधित्वादिति भावः । सुचौरिति । आङ्गत्वात् तदन्तस्याप्यौत्त्वे यण् । रुत्वविसर्गौ। सदिवाविति । अजादिषु सुदिवशब्दः अविकृत एवेति भावः। भ्यामादौ हलि विशेषमाह-दिव उत् । अन्तादेश इति । अलोऽन्त्यसूत्रलभ्यम् । पदान्त इति । पदान्तादिल्यनुवृत्तं सप्तम्या विपरिणम्यत इति भावः । उतस्तपरत्वं तु 'भाव्यमान उकारः सवर्णग्राहकः' इति ज्ञापनार्थमिति 'तित्स्वरितम्। इति सूत्रे भाष्ये स्पष्टम् । सुघुम्यामिति । वकारस्य उत्वे इकारस्य यम् । अत्र उका. रस्याहल इति दीर्घस्तु न, वकारस्याने उकारस्य सम्प्रसारणत्वानवसायात् सम्प्रसारगतम्देन विहितस्यैव यण स्थानिकस्य इकः सम्प्रसारणत्वात् इति 'इग्यणः' इति सूत्र शलेन्दुशेखरे स्पष्टम् । इत्यादीति । सुदिवे। सुधुभ्यः। सुदिवः सुदिवोः सुदिधाम् । सुषु । इति वान्ता व - अथ रेफान्ता निरूप्यन्ते । 'तेरन्' इत्युणादिषु चतुशब्दो व्युत्पादितः नित्यं बहवचनान्तः । चत्वार इति । जसि रूपम् । 'चतुरनदुहोः' इत्युकारात् आम् । उका. रस्य यणिति भावः । चतुर इति । शसादौ सर्वनामस्थानत्वाभावानाम् । चतुर आम् इति स्थिते हस्वाधन्तत्वाभावात् नुटयप्राप्ते । षट्चतुभ्यंश्च । षट्चतुभ्य इति पञ्चमी। 'आमि सर्वनाम्नः' इत्यतः आमीत्यनुवृत्तं षष्ट्या विपरिणम्यते । षडिति षट्संज्ञक गृह्यते । नतु षट्शब्दः, 'कृत्रिमाकृत्रिमयोः' इति न्यायात् । तदाह-षट्संज्ञकेभ्य इत्यादिना । नुटि टकार इत् , उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । णत्वमिति । 'रषा. भ्याम्' इत्यनेनेति शेषः। द्वित्वमिति। 'अचो रहाभ्याम्' इति णकारस्येति शेषः । द्वित्वस्यासिद्धत्वात् पूर्व णत्वे कृते ततो णस्य द्वित्वम् । नच 'पूर्वत्रासिद्धमद्विर्वचने इति निषेधः शयः, द्वित्वे कर्तव्ये अन्यदसिद्धं नेति हि तदर्थः । न तु द्वित्वस्याप्यसिद्धत्व नेति तदर्थ इति णत्वोत्तरमेव द्वित्वमिति भावः । चतुर् सु इति स्थिते रेफस्य विसर्ग प्राप्ते । रोः सुपि। खरीत्यनुवृत्तेः सप्तमीबहुवचनमेवात्र सुप्, “खरवसानयोग
For Private and Personal Use Only