________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३४
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ हलन्त पुंलिङ्ग
सहेः सस्य मूर्धन्यादेशः स्यात् । तुराषाट् - तुराषाड् तुरासाही तुरासादः । तुराबाड्भ्यामित्यादि । तुरं सहत इत्यर्थे 'छन्दसि सह:' ( सू ३४०९) इति ण्विः । लोके तु बाहयतेः क्विप् । 'अन्येषामपि ' ( सू ३५३९) इति पूर्वपदस्य दीर्घः । ॥ इति हान्ताः ॥ ( ३३६) दिव श्रत् ७ १६४॥ दिविति प्रातिपदिकस्य
-
-
शब्दात सोर्हस्यादिलोपे हस्य ढत्वे कृते विशेषमाह – सह साडः सः । 'इक्विपौ धातुनिर्देशे' इति 'वह मर्षणे' इति धातोरिकप्रत्यये 'धात्वादेः षः सः' इति प सत्ये सहिशब्दः । षह धातोरित्यर्थः । साख इति कृतढत्वडत्ववृद्धेरनुकरणम् । सदाह - साड्रूपस्येति । मूर्धन्येति । 'अपदान्तस्य मूर्धन्यः' इति तदधिकारादिति भावः । मूर्धनि भवः मूर्धन्यः । मूर्धस्थानक इत्यर्थः । तुराषाट् तुराषाडिति । सुलोपे ढत्वे जश्त्वेन डत्वे सस्य मूर्धन्यः षकारः, विवृतप्रयत्नसाम्यात् । ' वाऽवसाने' इति चपक्षेऽपि मूर्धन्यो भवत्येव सूत्रे साड इति कृतजश्त्वनिर्देशस्य पदान्तोपलक्षणत्वादिति भावः । तुरासाद्दाविति । अपदान्तत्वान्न मूर्धन्य । इति भावः । इत्यादीति । तुराषाभिः । तुराषाभ्यः । तुरासाहे । तुरासाहः । तुरासाहः । तुरासाहोः । तुरापाट्सु — तुराषाटत्सु । अथ तुराषाट्शब्दं व्युत्पादयति - तुरं सहते इत्यर्थे छन्दसि सह इतीति । कर्मण्युपपदे सहेण्विः स्यात् छन्दसीति तदर्थः । णकार इत्, उपधावृद्धिः. अनुक्तलोपः । ननु ण्विप्रत्ययस्य छन्दोविषयत्वेन तुरासाह, शब्दस्य कथं लोके प्रयोग इत्यत आह- लोके त्विति । सहेर्ण्यन्तात् क्विपि णिलोपे अपृक्तलोपे च सति लोके प्रयोज्य इति भावः । ननु 'नहिवृतिवृधिव्यधिरुचिसहितनिषु क्वौ' इति हि सहौ क्विन्ते पर एव पूर्वपदस्य विहितो दीर्घः कथमिह स्यादित्यत आह- श्रन्येषामपीति । सहेः किम् ? डकारेण सहितः सडः मृडादिशब्दः सः यस्य नाम सोऽपि लक्षणया सडः तस्यापत्यं साडि: । अत इञ् । 'यस्येति च' इत्यकारलोपः । आदिवृद्धिः । साडि - रिति रूपम् । अत्र न मूर्धन्यः इति भाष्ये स्थितम् । इति हान्ताः ।
अथ वकारान्ता निरूप्यन्ते । दिवशब्दः स्त्रीलिङ्गः । 'द्योदिवौ द्वे स्त्रियामभ्रं व्योमपुष्करमम्बरम्' इत्यमरः। सु शोभना द्यौर्यस्येति बहुवीहा पुंसि सुदिव स इति स्थिते । दिवत् । 'सावनडुहः' इत्यतः सौ इत्यनुवर्तते । दिव इति षष्ठयन्तम् । 'दिवेडिवि:' इत्यौणादिकम् अव्युत्पन्नं वा प्रातिपदिकं गृह्यते, नतु 'दिवु क्रीडा' इति धातु:, 'निरनुबन्धकग्रहणे न सानुबन्धकस्य' इति न्यायात् । तदाह - दिविति प्रातिपदिकस्येति । औदिति तकार उच्चारणार्थः नत्वादेशे तकारः श्रूयते । एवं चानेका लत्वप्रयुक्तं सर्वादेशत्वं न । तकारस्य इत्सञ्ज्ञा तु न फलाभावात् । तित्स्वरितस्य तु मात्र सम्भवः । तिति प्रत्ययग्रहणम्' इति वार्तिकात्। ननु सुदिव् स् इत्यत्र वकार
For Private and Personal Use Only