________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२३३
संसु- (सू ३३४) इति दत्वं न । संयोगान्तकोपस्वासितवानळोपो न । अन. वान् । (३३३) अम् सम्बुद्धौ ७१॥ चतुरनहुदोरम् स्यात्सम्बुद्धौ । बामोऽपवादः । हे अनड्वन् । अनड्वाही अनड्वाहः । अनडुहः । बनडहा। (३३४) वसुलंसुध्वंस्वनडुहां दः ।२७२॥ सान्तवस्वन्तस्य स्त्रस्वादेव दः स्यात्पदान्ते । अनडुपामित्यादि। सान्त इति किम् । विद्वान् । पदान्त इति किम् । नस्तम् । वस्तम् । (७३५) सहेः साडः सः ८३.५६ साइपस्य
ज्ञायत इति भावः । ननु अनड्वान् ह. स् इत्यत्र सुलोपे संयोगान्तलोपे च कृते नकारल्य प्रातिपदिकान्तत्वात् पदान्तत्वाच 'न लोपः प्रातिपदिकान्तस्या इति नलोपः किं न स्यात् । नच नुम्विधिसामर्थ्यानात्र नलोप इति वाच्यम् । मलोपा. मावस्यले सम्बुद्धौ हे अनड्वन्' इत्यत्र नुम्विधेश्चरितार्थत्वात् । तत्र 'न सिम्बु.
योः' इति नलोपप्रतिषेधादित्यत आह-संयोगान्तेति । हकारलोपल्यासिद्धत्वे सति नकारस्य प्रातिपदिकान्तत्वाभावात् पदान्तत्वाभावाच्च नलोपो नेत्यर्थः। अनड्वा. निति । अनडुह स् इति स्थिते आम् , यण , नुम् , सुलोपः संयोगान्तलीपाच । अथ सम्बुद्धौ हे अनछुह, स् इति स्थिते चतुरनबुहोः इत्यामागमे प्राप्त । भम् सम्बुद्धौ । 'चतुरनदुहो" इत्यनुवर्तते । तदाह-चतुरनुडुहोरिति । भमो मकार इत्। मित्त्वादन्त्यादेवः परः । हे अनब्वन्निति । अम् , यण, नुम् , सुलोपः, संयोगान्तलोपश्च । अनड्वा. हार्विति । सर्वनामस्थानत्वादाम् । नुम् तु न । तस्य सोवव विधानात्। मनडुह इति । शसादावधि अविकृत एवानदुहशब्द इति भावः। ____म्यामादौ हलि विशेषमाह-वसुलंसु । वसुः प्रत्ययः तेन तदन्त गृह्यते । 'संसु ध्वंसु अवलंसने' इति धातू । 'ससजुपो रु' इत्यतः स इति लुप्तषष्ठीकमनुवृत्तम् । तेन च वसुर्विशेष्यते। तदन्तविधिः । सान्तत्वं मंसुध्वंस्वोर्न विशेषणम् , अव्यमि. चारात् । नाप्यनबुहः, असम्भवात् । पदस्येत्यधिकृतं बहुवचनान्तत्वेन विपरिणम्वते । 'अलोऽन्त्यस्य इति तदन्तस्य भवति । फलितमाह-सान्तस्यादिना। यथासम्भवं रुत्वढत्वयोरपवादः । अनडुद्भयामिति । 'स्वादिष्वसर्वनामस्थाने' इति पदत्वादिति भावा इत्यादीति । अनडुनिः । अनबुद्धयः । अनदुहे । अनबुहः । अनबुहः । अनडुहोः । अनदुहाम् । दत्वे 'खरि च' इति चवम् अनडुत्सु । सान्तेति किमिति । वसोरपि सान्त. स्थाव्यभिचारात् । प्रश्नः । विद्वानिति । विद्वस् स् हति स्थिते 'अत्वसन्तल्या इति दीचे 'उगिदचाम्' इति नुमि सुलोपे संयोगान्तलोपे च रूपम् । अन्न वसोः सकारासत्वाभावान्न दत्वमिति भावः। सस्तं ध्वस्तमिति । क्तप्रत्ययान्तम् । अत्र पदान्त. वाभावान दत्वम् । विद्वांसो अनड्वाहावित्यायपि प्रत्युदाहार्यम् । अथ तुरासाह,
For Private and Personal Use Only