________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
सिद्धान्तकौमुदी
[ हलन्तपुंलिग
स्यात्सौ परे । भात इत्यधिकारादवर्णात्परोऽयं नुम् । अतो विशेषविहितेनापि नुमा वाम् न वाध्यते । ममा च नुम् न बाध्यते । सोलोपः । नुम्विधिसामर्थ्यात् 'वसु.
-
अनहुन् इति स्यात् । अनड्वान् इति न स्यात् । किंच सम्बुद्धौ हे अनदुह, स् इति ख्यिते 'लम सम्बुद्धौ' इत्यमागमः आमपवादोऽनुपदमेव वक्ष्यते। तत्र 'सावनदुहः' हति मुमपि प्रासः । सच सम्बुद्धावसम्बुद्धौ च विहितत्वात् सामान्यविहितः । 'अम् सीबुडो इस्यम् तु सम्बुद्धावेव विहितत्वात् विशेषविहितः । सब निरवकाशत्वात् सामान्य विहितं नुमं बाधेत, असम्बुद्धौ सौ नुम्विधेषचरितार्थत्वात् । ततश्चममा ध्वनिति न स्यात् । 'हो ढः' इति ढत्वे हे अनड्वट् इति स्यादित्याशयाह-मादित्यषिकारादित्यादि, नुम् न बाध्यत इत्यन्तम् । 'सावनडुह इति नुम्विधौ तावत् 'आच्छी. नयो' इत्यतः आदिति पञ्चम्यन्तमनुवर्तते । अतः अनडुहः अवर्णात् परो नुमिति ला. भात् विशेषविहितेनापि 'सावनदुहः' इति नुमा 'चतुरनडुहोः' इति सामान्यविहितः आम् न बाध्येत, अवर्णात् परत्वेन विधीयमानं नुमं प्रति आम उपजीव्यत्वात् उप. जीव्योपजीवकयोविरोधाभावेन बाध्यबाधकभावविरहात् प्रत्युत आमभावे नुमः प्रवृः त्यसम्भवात् । तथा 'अम् सम्बुद्धौ' इत्यमा च विशेषविहितेन 'सावनडुहः' इति नुम् न बाध्यते । नुम उपजीवकत्वेन विरोधाभावात् , प्रत्युत अमभावे नुमः प्रवृत्त्यसम्भवादित्यर्थः।
"मनु 'सावनडुहः' इति नुम्विधौ आदित्यनुवर्ततां नाम । तथापि आमुपजीवकत्वं तुमो म लभ्यते अनडुहि नुमो नकाराकारात् परत्वेऽपि आदित्यनुवृत्तेरविरोधादिति चेत् , मैवम्-'सावनडुहः' इति नुम्विधौ मित्त्वादन्त्यादच इत्युपस्थितम् । तत्र च आदित्यनुवृत्तमन्वेति । ततश्चानडुहि यः अन्त्यरूपः अवर्णः तस्मात् परो नुमिति लभ्यते । नकाराकारस्तु नैवविध इत्यामुपजीवकत्वं नुमो निर्बाधमेव । एवं सम्बुद्धी अमुपजीवकत्वमपि शेयम् । क्वचित्पुस्तक आमा च नुम् न बाध्यत इति पठ्यते । तत्रेयं योजना । ननु बहनवड्वांहि कुलानीत्यत्र 'नपुंसकस्य झलचः' इति नुमपेक्षया परत्वादाम् स्यात् । कृते त्वामि पुनर्नुम् न भवति, 'विप्रतिषेधेन यबाधितं तबा. धितमेव' इति न्यायादित्यत आह-आमा च नुम् न बाध्यत इति । 'पुनः प्रसङ्गविज्ञा. नात् सिद्धम्' इति क्वचिद्विप्रतिषेधेन बाधितस्य पुनरुन्मेषादामि कृतेऽपि 'नपुंस. कस्य झलचः' इति नुम् निर्बाध इति भावः । सोलोप इति । अनड्वान् ह स इत्यत्र हल्ल्यादिनेति शेषः । ननु कृते सुलोपे हकारस्य संयोगान्तलोपे नुमो नकारस्य पदा. न्तत्वात् 'वसुस्त्रं पुर्वस्वनडुहां दः' इति दत्वं कुतो न स्यादित्यत आह-नुम्विधीति । यदि मात्र नुमो नस्य दत्वं स्यात् , तर्हि अनड्वाह, इत्यत्र मुममावेऽपि हस्य दत्वेमैव मनड्वाद् इति सिद्धेः नुम्बिधिरनर्थकः स्यात् । अतो नुमो नस्य दत्वं नेति वि.
For Private and Personal Use Only