________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
'एत्येधत्यूट्सु ' ( सू ७३) । विश्वहः । विश्वहेत्यादि । छन्दस्यैव ण्विः इति पक्षे णिजन्ताद्विच् । ( ३३१) चतुरनडुहोरामुदात्तः ७|१६|| अनयोराम् स्या सर्वनामस्थाने परे, स चोदात्तः । ( ३३२) सावनडुहः ७|११८२॥ अस्य नुम्
२३१
'एकः पूर्वपरयोः' इत्यधिकृतम् । तदाह - सम्प्रसारयादित्यादिना । विश्व ऊह अस् इति स्थिते आद्गुणमाशङ्कयाह -- एत्येधत्यू स्त्रिति । अनेन गुणापवादो वृद्धिरिति शेषः । विश्वौहः । विश्वौहा । इत्यादीति । विश्ववाभ्याम् विश्ववाभिः । वि. ववादभ्यः । विश्वौ हे । विश्वौः । विश्वौहः । विश्यौहोः। विश्वौहाम्। विश्ववासु विश्ववाट्सु ।
1
1
न वहति ण्विविधौ 'छन्दसि सहः' इत्यतः छन्दसीति केचिदनुवर्तयन्ति । तन्मते विश्ववाहशब्दस्य लोके कथं प्रयोग इत्यत आह - छन्दस्येव विरिति पक्षे जिन्तादिजिति । विश्वं वाह्यतीत्यर्थे वाह ६ इति ण्यन्तात् 'अन्येभ्योऽपि दृश्यते' इति विधि 'नेवशि कृति' इति इडभावे णिलोपे अपृक्तलोपे उपपदसमासे विश्ववाह, शब्दो लोके प्रयोगाः । किन्तु तस्य ऊठ् न भवति, 'अचः परस्मिन्' इति णिलोपस्य स्थानिवत्वेन शसि तस्य भत्वाभावात् । वाहयतेः किपि विश्ववाहशब्दस्य तु ऊठ निर्बाध एव, 'कौ लुप्तम्' इति णिलोपस्य स्थानिवत्त्वाभावेन तस्य भत्वानपायात् । अत एव 'विभाषा पूर्वाद्वापराह्नाभ्याम्' इति सूत्रे प्रष्ठौहः आगतं प्रष्ठवाड्रूव्यमिति लौकिक विग्रहवाक्ये प्रष्ठौहः इति प्रयोगः संगच्छते । क्वचित् पुस्तके 'छन्दस्येव इति प्रामाणिका:' इति पठ्यते । 'कव्यपुरीष' इत्याद्युत्तरसूत्रे तदनुवृत्तेरावश्यकत्वादिति तदाशयः ।
1
अनः शकटं वहतीत्यर्थे अनसि वहेः 'अनलो डच' इति किए सस्य डश्च । 'वचिस्वपियजादीनां किति' इति यजादित्वात् वकारस्य सम्प्रसारणम् उकारः । " संप्रसारणाच' इति पूर्वरूपम् । अनडुह, इति रूपम् । ततः सुबुत्पत्तिः । अनडुह स् इति स्थिते चतुरनडुहः । अन्योरिति । चतुरनडुहोरित्यर्थः । सर्वनामस्थान इति । 'इतोऽत्सर्गनामस्थाने' इत्यतः सर्वनामस्थाने इत्यनुवृतेरिति भावः । आमि मकार इत् । मित्त्वादन्त्यादचः परः । उकारस्यायण वकारः । अनडवाहू स इति स्थिते । सावनडुहः । श्रस्येति । अनुदुह शब्दस्येत्यर्थः । नुम् स्यादिति । 'आच्छीनथोर्नुस्' इत्यतो नुमित्यनुवृत्तेरिति भावः । नुमि मकार इत् । उकार उच्चारणार्थः । मित्रत्वादन्त्यादचः परः । अनवान् स इति स्थितम् । ननु आम्दुमौ एतौ मित्रत्वादन्त्यादचः उकारात् परौ प्राप्तौ । तत्र 'चतुरनडुहोः इत्याम् सर्वनामस्याननिमित्तकः सामान्यविहितः । 'सावनदुहः' इति नुम् तु सर्वनामस्थानविशेषे सौ विहितत्वाद्विशेषविहितः । सच निरवकाशत्वात् सामान्यविहितमाम बाधेत, सोरन्यत्राम्विधेश्चरितार्थत्वात् । तथाच
For Private and Personal Use Only