________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ हलन्त पुंलिङ्ग
म्-धुड्भ्याम् । ध्रुक्षु-ध्रुट्स - ध्रुट्सु । एवं मुहष्णुहष्णिहाम् । ( ३२८) इग्यणः सम्प्रसारणम् १|१|४५ ॥ यणः स्थाने प्रयुज्यमानो य इक् स सम्प्रसारणसंज्ञः स्यात् । ( ३२६) वाह ऊठ ६ |४| १३२ ॥ भस्य वाहः सम्प्रसारणमूठ् स्यात् । (३३०) सम्प्रसारणाश्च ६।१।१०८ ॥ सम्प्रसारणादचि पूर्वरूपमेकादेशः स्यात् ।
1
roard faeपः । अत्र भष्भावार्थमेव 'हो ढः' इति सूत्रे ढ एव विहितः, नतु डः । तथा सति शपन्तत्वाभावात् भष्भावो न स्यात् । अचि सुपि हुहम् इत्यादि । भ्यामिति । घत्वपक्षे भष्भावः । त्रुभ्यामिति । घत्वाभावपक्षे उत्वे जइत्वे रूपम् । एवं भिसि भ्यसि च रूपद्वयम् । द्रुहः । द्रुहः । जुहोः गुहाम् । श्रुविति । घत्वे भष्भावे 'आदेशप्रत्यययोः' इति षत्वे 'खरि च' इति चर्त्वम् । श्रुत्स्विति । घत्वाभावपक्षे ढत्वे Horraved घुटि चल्वें डस्य चम् । चर्त्वस्यासिद्धत्वात् 'चयो द्वितीयाः' इति तकारस्य थो न भवति । 'न पदान्तात्' इति ष्टुत्वं न । ध्रुट्स्वति । धुडभावे रूपम् | हस्य ढः, भष्भावः, ढस्य जश्त्वेन डः, तस्य चत्वेंन टः । एवमिति । भष्भाववर्जमिति शेषः ।
विश्वं वहतीत्यर्थे 'भजो ण्विः' इत्यतो ण्विरित्यनुवृत्तौ 'वह' इति ण्विः । कारः इत् । वेर्लोपः । 'अत उपधायाः' इति वृद्धिः । उपपदसमासः विश्ववाह इति रूपम् । ततस्सोर्हड्याबिति लोपे 'हो ढः' इति ढत्वे 'वाऽवसाने' इति चर्त्ववि - कल्पे विश्ववाट विश्ववाड, विश्ववाहौ, विश्ववाहः । विश्ववाहम् विश्ववाहौ इति सुटि रूपाणि सुगमत्वादुपेक्ष्य शसादौ अचि सम्प्रसारणकार्ये वक्ष्यन् सम्प्रसारण संज्ञां दर्शयति- इग्यणः सम्प्रसारणम् । यणः स्थाने इति । व्याख्यानात् स्थानार्थलाभः । 'पष्ठी स्थानेयोगा' इति तु नेह भवति, अनुवादे परिभाषाणामनुपस्थितेः षष्टीश्रुतौ सर्वत्र व्याख्यानादेव स्थानार्थलाभसम्भवात् ' षष्ठी स्थानेयोगा' इत्येतत् 'निर्दिश्यमानस्यादेशा भवन्ति' इत्येतदर्थमिति भाष्ये सिद्धान्तितत्वाच्च । संप्रसारणसंज्ञ इति । ततश्च वसोः सम्प्रसारणम्, वचिस्वपियजादीनाम् इत्यादौ सम्प्रसारणश्रुतौ यस्थानिक इगुपस्थितो भवति । तत्रान्तरतम्याद्यस्य इकारः, वकारस्य उकारः, रेफल्य ऋकारः, लक्ष्य ऌकार इति ज्ञेयम् । वाह ऊठ् । 'भस्य' इत्यधिकृतम् । 'वसोः सम्प्रसा रणम्' इत्यतः सम्प्रसारणमित्यनुवर्तते । तच्च ऊठ् इत्यनेनान्वेति । तदाह - भस्येत्या• दिना । सम्प्रसारणमिति । तेन वाहो यो यवकारस्तस्य ऊठ् इति लभ्यते । सम्प्रसार'णमित्यननुवृत्तौ 'अलोऽन्त्यस्य' इति हकारस्य स्यात् । तदनुवृत्तौ तु ऊठो यस्थानिकस्वलाभात् नालोऽन्त्यस्येति भवति । विश्व ऊ आह् अस् इति स्थिते । सम्प्रसारपाच । 'इको यणचि' इत्यतः अचीति 'अमि पूर्व:' इत्यतः पूर्व इति चानुवर्तते ।
1
For Private and Personal Use Only