________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११ ]
बालमनोरमासहिता |
झलीति निवृत्तम् स्वोहणसामर्थ्यात् । तेनेह न । दुग्धम् । दोग्धा । व्यपदेशि - वद्भावेन धात्ववयवत्वाद्भष्भावः । जश्त्वचलें | धुक् - धुग्, दुही, दुहः । षत्वचर्खे धुक्षु । ( ३२७) वा द्रुहमुहष्णुहष्णिहाम् २२३३॥ एष इस्य वा घः स्याज्झलि पदान्ते च । पक्षे ढः । ध्रुक् - ध्रुग् ध्रुट्-ध्रुड्, हो, द्रुहः । ध्रुग्भ्या
२२६
इति भावः । अत्र प्राचीनैः झलीत्यनुवर्तितम्। तदयुक्तमित्याह - झलीति मिवृत्तमिति । सामर्थ्यादिति । शलीत्यनुवृत्तौ तद्वैयर्थ्यादिति भावः । ननु झलीत्यस्यानुवृत्तिरेवास्तु रुध्योरित्येव न क्रियतामित्यत आह-तेनेतिः । झलीत्यननुवर्तनेनेत्यर्थः । दुग्धमिति । दुहेः कः कित्वात् न लघूपधगुणः । 'दादे:' इति हस्य वः । सवस्तथोर्थोऽधः' इति तकारस्य धः । 'शलां जश् प्रशि' पति घस्य गः । दुग्धमिति रूपम् । दोग्धेति । हुहेस्तृच् । कधूपधगुणः । 'दादेः' इति हस्य वः । प्रवस्तथो:' इति तकारस्य धः । 'ऋदु शक्र इत्यनड् । 'सर्वनामस्थाने च' इति दीर्घः । हल्ज्यादिकोपः । 'म लोपः' इति नकारलोपः, दोग्धा इति रूपम् । शलीत्यनुवृत्तौ इहोभयत्रापि घत्वे कृते भष्भावः स्वादिति भावः ।
1
दुहे: क्विवन्तात् सोर्लोपे 'दादेः' इति घत्वे कृते दुघ् इति झन्तमेकाकम् । तस्य धातुत्वात् धात्वममवत्वाभावात् कथमिह दकारस्य भष्भावेन धकारः स्यादित्यत आह-यपदेशिद्भावेनेति । विशिष्टः अपदेशः व्यपदेशः मुख्यव्यवहारः, सोऽस्यास्तीति व्यपदेशी, तेन तुल्यं व्यपदेशिवत् । धातावेव धात्ववयवत्वव्यवहारो गौणः, राहोरिशरः इत्यादिवदिति भावः । इदं च 'आद्यन्तवदेकस्मिम्' इति सूत्रे भाष्ये स्पष्टम् । धुधुगिति । क्विपः प्राक् प्रवृत्ताया । धातुसज्ञाया अन्यायात् 'दादेः' इति घत्वे कृते पतत्वात् भष्भावे चविकल्प इति भावः । दुहौ दुहः । दुहम् दुहौ दुहः । दुहा | भ्यामादौ 'दादे:' इति धत्वे कृते स्वादिष्विति पदत्वात् पदान्तस्थप्रयुक्त भाव: । 'अलां जशोऽन्ते' इति जइत्वम् । धुग्भिः । दुहे धुग्भ्याम् धुग्भवः । दुहः । दुहः दुहोः दुहाम् । दुह, सु इति स्थिते प्रक्रियां दर्शयति-पत्वेति । त्वे कृते
भावे 'झलां जशोऽन्ते' इति जश्त्वेन गकारः । तस्य 'खरि च' इति चर्त्वस्यासिद्धत्वात् 'आदेशप्रत्यययोः' इति पस्थे कृते चयें धुक्षु इति रूपमिति भावः । दुह जि. घांसायाम्, मुह वैचित्ये, ष्णुह उदगिरणे, ष्णिह प्रीतौ एभ्यः क्विवन्तेभ्यः सोर्लोपे हेर्दादित्वात् ढत्वं बाधित्वा नित्यं घत्वे प्राप्ते इतरेषामदादित्वादप्राप्ते घत्वे इदमारभ्यते । वा द्रुह | 'दादेः' इत्यतो व इत्यनुवर्तते । झलीति पदस्येति अन्ते इति । पूर्ववदनुवर्तते। तदाह-खामिति । दुहादीनां चतुर्णामित्यर्थः । धुक् - भुगिति । घत्वपक्षे भावे चविकल्प इति भावः । ध्रुट् -डिति । घत्वाभावपक्षे 'हो ढः' इति उत्
For Private and Personal Use Only