________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२%
सिद्धान्तकौमुदी
[ हलन्तपुंलिङ्ग
लियति । ततः किपि दामलिट् । भत्र मा भूत् । (३२६) एकाचो बशो भष झषन्तस्य सध्वाः २३७॥ धातोरवयवो य एकाच झपन्तस्तदवयवस्य वशः स्थाने भष् स्यात्प्रकारे ध्वशब्दे पदान्ते च । एकाचो धातोः इति सामानाधिकरण्ये. नान्वये विह न स्यात् । गर्दभमाचष्टे गर्दभयति । ततः विप् , णिलोपः । गर्ध। दकारस्य धकारः । 'वाऽवसाने इति चर्वजश्त्वे इति भावः । यथा स्यादिति । यथेति प्रालियोग्यतायाम् । घत्वमत्र प्राप्तियोग्यम् , तच्च उपदेशग्रहणे सत्येव स्मारित्यर्थः । चत्वप्रवृत्तिवेलायां दुहधातोर्दकारादित्वं नास्ति, कृते अडागमे 'तदागमास्तमहणेन गृहन्ते' इत्यकारादित्वात् । अतोऽत्र घत्वं न स्यादित्यव्याप्तिः स्यात् । उपदेशपहले तु नायं दोषः धत्वप्रवृत्तिवेलायां दुहेरत्र दकारादित्वाभावेऽपि धातूपदेशकाले दादिस्वादिति भावः । तदेवमव्याप्तिपरिहारफलमुक्त्वा अतिव्याप्तिपरिहारफलमाहदामेति । ग्रीवासु गवादिपशुबन्धनार्थरज्जुपर्यायो दामशब्दः । 'लिह आस्वादने दाम लेडीति दामलिट् । तमात्मन इच्छतीत्यर्थे 'सुप आत्मनः क्यच् इति क्यचि 'समा. चन्ताः' इति धातुत्वात् तिपि शपि दामलिह्यतीति रूपम् । ततः किपीति । क्यजन्तात् कर्तरि विपि अल्लोपे यलोपे च दामलिहशब्दात् सोर्लोपे हो ढः' इति ढत्वे 'पावसाने इति चवविकल्पे दामलिट्-दामलिड् इति रूपमित्यर्थः । अत्र मा भूदिति । माङि लुङ् । सर्वलकारापवादः । अत्र घत्वं न भवेदित्येतदर्थमप्युपदेशग्रहणम् । कृते तु तस्मिन् धत्वमत्र न भवति। धातूपदेशे दामलिह इति सुब्धातोःपाठाभावादितिभावः।
तथा च प्रकृतोदाहरणे सौ दुध् इति स्थिते । एकाचो बशो। स च ध्व् च स्या तयोरिति विग्रहः । बश इति स्थानषष्ठी । एकाच इत्यवयवषष्ठी। एकः अच् यस्येति विग्रहः । झपन्तस्येत्यस्य शब्दस्येति विशेष्यम् । एकाकस्य अषन्तशब्दस्यावयवो यो बस तस्य भष् स्यादित्यन्वयः। 'दादेर्धातोः' इत्यतो धातोरित्यवयवषष्ठयन्तमनुवर्तते । तच्च झपन्तशब्देनान्वेति । पदस्येत्यधिकृतम् । 'स्कोः संयोगायोः इत्यतः अन्ते चेत्यनुवर्तते । तदाह-धातोरवयव इत्यादिना। ननु सम्भवति सामानाधिकरण्ये वैयधिकरण्याश्रयणस्यान्याय्यत्वात् एकाच प्रपन्तो यो धातुः तदवयवस्य वश इत्येवान्वय उचित इत्यत आह-एकाचो धातोरित्यादि । गर्दमयतीति । 'तत्करोति तदायो। इति णिजन्तस्य 'सनाचन्ताः' इति धातुत्वात्तिबादि । ततः क्विविति। गर्दमि इति ज्यन्तात् कर्तरि किवित्यर्थः । कपावितो। वेर्लोपः। णिलोप इति । णेरनिटि' हत्यनेनेति शेषः । गर्धप् इति । गर्दभ इत्यस्मात् सुः हल्ल्यादिलोपः । एकाचो व इति दस्य धः । 'वावसाने' इति चवंम् । एकाचो धातोः झपन्तस्येत्यन्वये गर्दभ् इत्यस्य सुन्धातोरनेकाच्त्वात् दकारस्य भष्मावो न स्यात् । धात्ववयवस्य सवन्तस्येत्यन्वये सुखम् इति एकाचो झपन्तस्य धात्ववयवत्वात् तदवयवस्य दस्य भष्मागे निधि
For Private and Personal Use Only