________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
अथ हलन्तपुल्लिङ्गप्रकरणम् ॥ ११ ॥ (३२४) हो ढ८।३।३१॥ हस्य ढः स्याज्झलि पदान्ते च । 'हल्ल्याप्-' (सू २५२) इति सुलोपः । पदान्तस्वादस्य ढः । जश्त्वचत्वे । लिट्-लिड् , लिहो, लिहः । लिहम् लिही लिहः। लिहा लिड्भ्याम् इत्यादि। लिटूरसु-लिट्सु । (१२५) दादेर्धातोघः मा२।३२॥ उपदेशे दादेर्धातोहस्य पः स्याज्झलि पदान्ते च । उपदेशे किम् । अधोक् इत्यत्र यथा स्यात् । दामलिहमात्मनः इच्छति दाम.
अब हकारान्ता निरूप्यन्ते । तत्र वर्णसमाम्नायक्रममनुसृत्य हकारान्तमादौ निरूप. विद्यमाए-हो ढः । ह इति षष्यन्तम् । 'झलो मलि' इत्यतो झलीत्यनुवर्तते। पद स्येल्पधिकतम् । 'स्कोः संयोगाचोरन्ते च इत्यतोऽन्ते इत्यनुवर्तते। तदाह-हस्येति । मातीति । अलि परतः पूर्वस्य हकारस्य, पदान्ते विद्यमानस्य हकारस्य चेत्यर्थः । नच कार एवं कुतो न विहित इति वाच्यम्, 'या गुहा इत्यत्र वक्ष्यमाणत्वात्। पदान्तसाविति । सुलोपे सति प्रत्ययलक्षणमाश्रित्य झल्परत्वाच्चेत्यपि बोध्यम् । लिडिति । लिह आस्वादने क्वि । हल्ल्यादिना सुलोपः। इस्य तत्वे 'वावसाने इति चत्वं. विकल्प इति भावः । लिडम्यामिति । 'स्वादिष्वसर्वनामस्थाने' इति पदत्वात् 'मला अशोन्ते' इति जश्त्वमिति भावः । इत्यादीति । लिभिः । लिभ्यः। लिहे । लिहः । विः। लिहो। लिहाम् । लिट्स इति । लिङ् सु इति स्थिते हस्य ढः । तस्य अस्पेन । 'खरि चा इति घवस्यासिद्धत्वात्ततः प्रागेव 'सि' इति धुत् । ततो बस्य चत्वेन ः। धुरश्चवसम्पन्नस्य तकारस्यासिद्धत्वात् 'चयो द्वितीयाः' इति नन भवति । 'न पदान्तात्' इति तकारस्य ष्टुत्वं न । लिटम इति । धुढभावे रूपम् । हस्य ढः। तस्य जश्त्वेन ः। तस्य चत्वेन 21 तस्यासिखत्वात् 'चयो द्वितीयाः' इति न। 'न पदान्तात्' इति सस्य न ष्टुत्वमिति भावः।। . दुधातोः क्विवन्तात्सुलोपे दुङ् इत्यन्न इत्वे प्राप्ते ढत्वं कचिदपवदति-दादैर्धातोः । 'हो ढः' इत्यतः ह इति षष्ट्यन्तमनुवर्तते । मलि इति पदस्येति, अन्ते इति च पूर्ववदनुवर्तते । धातोरित्यावर्तते। एकं धातुग्रहणमवयवषष्ठ्यन्तं हकारेऽन्वेतिधातोरवयवस्य हस्येति । दादेरित्येतत्तु धातोरित्यत्र सामानाधिकरण्येनान्वेति । दः मादिर्यस्येति बहुव्रीहिः, धातोरिति द्वितीयं धातुग्रहणं तु धातोरुपदेशकालं लक्षयति । ततश्च फलितमाह-उपदेशे इत्यादिना । धातूपदेशकाले यो दकारादिर्धातुः तदवयवस्य हस्येत्यर्थः । आवृत्तधातुग्रहणलब्धोपदेशग्रहणस्य फलं पृच्छति-उपदेशे किमिति । अधोगिति। 'दुह प्रपूरणे' ल, अडागमः, तिप, शप, तस्य लुक, लघूपधगुणः, हल्ल्यादिना तिपो लोपः, 'दादेः' इति हस्य घः, 'एकाचो बशः' इति भभावेन
For Private and Personal Use Only