________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
- सिद्धान्तकौमुदी
[ अजन्तनपुंसकलिङ्ग
भ इति, तस्य भाषितपुंस्कत्वाभावात् । एवमग्रेऽपि । ॥ इत्योदन्ताः ॥ प्ररि । प्ररिणी । प्ररीणि। प्ररिणा । एकदेश विकृतस्यानन्यत्वात् 'रायो हलि' ( सू २८६ ) इत्यात्वम् । प्रराभ्याम् । प्रराभिः । ' नुमचिर' (वा ४३७४ ) इति नुटयात्वे प्रराणाम् इति माधवः । वस्तुतस्तु सन्निपातपरिभाषया नुटयात्वं न । 'नामि' (सू २०९) इति दीर्घस्त्वारम्भसामर्थ्यात्सन्निपातपरिभाषां बाधत इत्युक्तम् । प्ररीणाम् । ॥ इत्येदन्तः ॥ सुनु । सुनुनो । सुनूनि । सुनुना । सुनुने इत्यादि । ॥ इत्यादन्ताः ॥ इस्य जन्तनपुंसकलिङ्गप्रकरणम् ।
शब्दः ओदन्तः स एवेदानीं नपुंसकः, तस्य ह्रस्वान्तत्वेऽपि एकदेशविकृतस्यानन्यत्वात् । अतः पुंस्त्वविकल्पोऽस्त्येवेत्याहुः । एवमग्रेऽपीति । प्ररि, सूनु इत्यादावपी: त्यर्थः । इत्योदन्ताः ।
I
अथ ऐदन्ता निरूप्यन्ते । एकारान्तस्योदाहरणं तु स्मृतः इः येन सः स्मृतेः । सु शोभनः स्मृतेर्यस्य तत् सुस्मृति इत्यादि बोध्यम् । प्ररोति । प्रकृष्टः राः धनं यस्य इति बहुव्रीहौ प्रशब्दः । तस्य नपुंसक हस्वत्वेन इकारः । खुटि वारिवत् । सोलुत्वात् 'रायो हलि' इत्यात्वं न, टादावचि पुंवत्त्वविकल्पः प्रधुशब्दवत् । भ्यामादौ दलि विशेषमाह - रायो हलीत्यात्वमिति । ननु रैशब्दस्य ऐदन्तस्य विहितमात्वं कथमिदन्तस्येत्यत आह- एकदेशविकृतस्यानन्यत्वादिति । आमि विशेषमाह - नुमचिरेति । नुटि 'रायो हलि' इत्यात्वे प्रराणामित्यन्वयः । ननु प्ररि आमिति स्थिते नुटं बाधित्वा परत्वान्नुमि तस्याङ्गभक्तत्वात् हलादिविभक्त्यभावात् कथमात्वमित्यत आहनुमचिरेति । पूर्वविप्रतिषेधान्नुमं बाधित्वा नुव्यात्वं निर्बाधमिति भावः । सन्निपातेति । ह्रस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकमात्वं प्रति निमित्तत्वासम्भवात् इति भावः । ननु तर्हि हस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटः तद्विघातक 'नामि' इति दीर्घं प्रति कथं निमित्तत्वमित्यत आह-नामीति दीर्घस्त्विति । इत्युक्तमिति । रामशब्दाधिकारे इति शेषः । इत्यैदन्ताः ।
1
अथ भदन्ता निरूप्यन्ते । सुशोभना नौर्यस्येति विग्रहे बहुव्रीहौ 'इस्वो नपुंसके इति स्वः उकार इति मत्वाह - सुनु इति । इत्यौदन्ताः ।
इति श्रीवासुदेवदीक्षित विदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां अजन्तनपुंसकलिङ्गनिरूपणं समाप्तम् ।
For Private and Personal Use Only