________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रणम् १०]
बालमनोरमासहिता।
धातृ धातृणी । धातृणि । हे पातः-हे धातृ । पात्रा। धातृणा । एवं ज्ञातृकत्रोदयः । इत्युदन्ताः॥ (३२३) एच इग्घ्रस्वादेशे शश४॥ आदिश्यमानेषु 'हस्पेषु एचः इगेव स्यात् । प्रशु प्रगुनी । प्रथूनि । प्रधुनेत्यादि । इह न पुंषत् । यदिगन्तं
जुम् । संप्रभृतिषु तु पुंवत्त्वाभावे 'वृद्धयौत्व' इति पूर्वविप्रतिषेधेन नुमि सुलने, पुंवत्वे तु सुल्वे इत्यादि रूपवयम् । इत्यूदन्ताः ॥
अथ ऋदन्ता निरूप्यन्ते । धातृ इति । दधातीति धातृ । 'न लुमता' इति निषेधा. दमन। धातृणी इति । 'इकोऽचि' इति नुमि 'ऋवर्णावस्या इति णत्वम् । धातृणि इति । जाशसोः शिभावे नुमि 'सर्वनामस्थाने च' इति दी गत्वम् । 'न लुमता' इति निषेधस्यानित्यत्वात् सम्बुद्धिनिमित्तको हस्वस्य पक्षे गुम इत्याह-हे धातः हे बात इति । धारणकर्तृत्वरूपप्रवृत्तिमिमितक्यात् टादावचि पुंवत्त्वविकल्प इत्याह-धात्राधारणा इति । धात्रे-धातृणे। धातुः-धातृणः । धानो:-धातृणोः। 'नुमचिंर' इति नुट् । धातृणाम् । धातरि-धातृणि । इत्युदन्ताः॥
अथ प्रोदन्ता निरूप्यन्ते । प्रकृष्टा यौः यस्येति बहुव्रीहौं प्रयोशब्दस्य हस्वो नमुं. सके इति स्वः प्राप्नुवन् एचा हस्वाभावात् तेषां द्विस्थानत्वेन अ, इ, उ, ऋ, ल, येतेश हस्वानामन्तरतमत्वाभावात् अन्यतरस्थानसाम्याश्रयेण अवर्णादिषु यस्य स्थापिदनियमेन पर्यायेण वा प्रासाविदमारभ्यते । एच इक् । आदिश्यते इत्यादेशः । कर्मविषन् । तस्य हस्वपदेन सह कर्मधारयः। विशेष्यस्वार्षः पूर्वनिपातः । आदेश इति निवारणसममी। सौत्रमेकवचनम् । तदाह-आदिश्यमानेष्वित्यादिना। मध्ये इत्यपपाठः, योगे षष्ठया एवौचिस्यात् । इगेवति । तेन अकारव्यावृत्तिः फलतीति भावः । यद्यपीकश्चत्वारः एचोऽध्येवम् । तथापि स्थान्यादेशानां यथासङ्ख्यं न भवति। न ह्ययमपूर्वविधिः किन्तु नियमविधिः । यथाप्राप्तमेव नियम्यते । एचा हि पूर्वभागः अवर्णसदृशः । उत्तरमागस्तु हव!वर्णसदृशः। तत्र पूर्वभागसादृश्यमवर्ण: स्पास्ति । तस्य च इग्ग्रहणेन निवृत्ती इवर्णसाशवमात्रमादाय एकारस्य ऐकारस्य च इवर्णः, उवर्णसादृश्यात् ओकारस्य औकारस्य च उवर्णः इति व्यवस्था न्याय. प्राता । यथाप्रासमेव च नियम्यत इति न यथासख्यम् । ततश्च प्रयोशब्दे ओकारस्य उकारः हस्व इत्यभिप्रेत्योदाहरति-प्रधु इत्यादि । ननु पुनपुंसकयोः प्रकृष्टस्वर्ग: बस्वमेकमेव प्रवृत्तिनिमित्तमिति टादो धुंवत्त्वविकल्पः कुतो नेत्यत आह-इह न वदिति । कुत इत्यत आह-यदिगन्तमिति । प्रयोशब्दः ओदन्तः पुंसि । प्राशब्दस्तु अन्तो नपुंसके । तथाच पुसि प्रयोशब्दस्य भाषितपुंस्कत्वेऽपि नपुंसके प्रयुशब्दस्य तक्षया मिनत्वेन भाषितपुंस्कत्वाभावान धुंवत्त्वमित्यर्थः । केचित्तु पुंसि यः प्रयो
१५ बा०
For Private and Personal Use Only