________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२४
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अजन्तनपुंसकलिङ्ग
स्नूनि खानूनि प्रियक्रोष्टु । प्रिनक्रोष्टुनी । तृज्वद्भावात्पूर्वविप्रतिषेधेन नुम् । प्रिमकोष्ट्रनि । ठादी पुंवत्पक्षे प्रिय कोष्ट्रा प्रियक्रोष्टुना । प्रिय क्रोष्टे - प्रियकोष्टवे । अन्यत्र ज्वद्भावात्पूर्वविप्रतिषेधेन नुमेव । प्रियक्रोष्टुना । प्रियक्रोष्टुने। 'तुमअंरि-' (वा ४३७४) इति नुट् । प्रियक्रोष्ट्नाम् ॥ इत्युदन्ताः । सुल, सुलुनी, सुमि । पुनस्तद्वत् । सुरवा, सुलुना । इत्यूदन्ताः ॥
1
I
वायाः' इति वार्तिकादिति शेषः । स्नूनि सानूनीति । शसि रूपम् । शसादावेव स्तुविधैः । प्रभृतिग्रहणस्य प्रकारार्थत्वे सुय्यपि स्नुर्भवति । अस्य च 'स्नुः प्रस्यः सानुरस्त्रियाम्' इति पुंनपुंसकत्वात् भाषितपुंस्कत्वादस्त्येव पुंवस्वविकल्पः । प्रियक्रोष्टु प्रियंक्रोष्टुनी इति । प्रियः क्रोष्टा यस्येति विग्रहः । असर्वनामस्थानत्वान्न तृज्वत्वम् । 'अथ जसोः शिभावे सति सर्वनामस्थानत्वात् नुमं बाधित्वा परत्वात् तृज्यस्वे प्राप्ते आहे - तृज्वद्भावादिति । 'वृद्धयौस्व' इति वार्तिकादिति भावः । प्रियक्रोष्ट्रनीति । 'जसोः शिभावे नुमि 'सर्वनामस्थाने च' इति दीर्घे रूपम् । नच नित्यत्वादेव नुम् सिद्धेः किं पूर्वविप्रतिषेधेनेति वाच्यम्, नित्यत्वान्नुमि कृतेऽपि 'यदागमाः' इति न्यायेम 'तृज्वत्क्रोष्टु' इत्यस्य नुम्विशिष्टस्य ग्रहणापत्तौ पुनस्तृज्वत्वापत्तेः । पूर्वविप्रतिषेधमाश्रित्य सृज्यस्वं बाधित्वा मुमि कृते तु न पुनस्तृज्वस्वम्, 'विप्रतिषेधे बाधितं तद्वाधितमेव इति न्यायादित्यलम् । पुंवत्पक्षे इति । तत्रापि तृज्वस्वपक्ष इत्यर्थः । प्रियक्रोष्टेति । पुंवस्वे तृज्वस्वे च सति रूपम् । अनपुंसकत्वान्न नुम् । प्रियक्रोष्टुनैति । पुचत्वे, तदभावे च तृज्वत्त्वाभावे रूपम् । पुंवत्वाभावपक्षेऽपि नुमं बाधित्वा परत्वान्नात्वमेव । प्रियक्रोष्ट्र इति । पुंधस्थे तृज्वन्त्वे यण् । अनपुंसकत्वान्न नुम् । प्रियक्रोष्ट इति । पुंस्ये तृज्वत्त्वाभावे रूपम् । अन्यत्रेति । पुंवत्त्वाभावपक्ष इत्यर्थः । प्रियक्रोष्टुनैति । पुंवत्त्वतृज्वत्त्वयोरभावे रूपम् । तथा कयि त्रीणि रूपाणि । एवं इसिसोः । प्रियक्रोष्टुः । प्रियक्रोष्टोः। प्रियक्रोष्टुनः । प्रियकोष्टोः प्रियकोष्ट्वो:प्रियक्रोष्टुनोः । आमि विशेषमाह - नुमचिरेति नुडिति । तृज्वत्त्वं नुमं च बाधित्वेति शेषः । पुचस्वे तृज्वत्त्वं बाधित्वा नुट् । पुंवत्वाभावे तु तृज्ववं बाधित्वा नुम्, तदपि बाधित्वा नुडिति विवेकः । प्रियकोष्टरि-प्रियक्रोष्टौ प्रियक्रोष्टुनि । भ्यामादौ हलि मधुवत् । इत्युदन्ताः ।
1
1
अथ ऊदन्ता निरूप्यन्ते । सुविति । सुष्ठु लुनातीति क्विप् । 'हवो नपुंसके' इति ह्रस्वः । सुलुनी इति । ओ: सुपि इति यणं बाधित्वा परत्वान्नुम् । सुल्वेति । शोभनलवकर्तृत्वं प्रवृत्तिनिमित्तमेकमिति पुंवत्वविकल्पः । पुंवत्त्वे हस्वाभावेनावित्वात् "नाभावो मे । तुमभावश्च । 'ओ: सुपि' इति यण् । पुंवत्वाभावपक्षे तु यणं बाधित्वा
For Private and Personal Use Only