________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १.]
बालमनोरमासहिता ।
२२३
-
तस्मै पोलने । अत्र न पुंवत् । प्रवृत्तिनिमित्तमेदात् । (३२२) अस्थिवधिसक्थ्य णामनदातः ७।१।७५॥ एषामन स्याहादावचि, स चोदातः । 'अलोपोऽनः' (सू २३४) । दग्ना। दध्ने । दनः। दनः दनोः दग्नाम् । दग्नि-दधनि । दध्नोः । शेषं वारिवत् । एवमस्थिसक्स्थ्य क्षीणि । तदन्तस्याप्य. नन् । अतिदना ॥ इति इदन्ताः ॥ सुधि । सुधिनी । सुधीनि । हे सुधे-हे सुधि । मुधिया-सुधिना। सुषियाम्-सुधीनाम् । प्रध्या-प्रषिना । ॥ इति ईदन्ताः ॥ मधु । मधुनी। मधूनि । हे मघो-हे मधु। एवमम्वादयः। सानुशन्दस्य नावा।
वृक्षविशेषः पीलुशब्दवाच्यः तदा पुंलिङ्गः पीलुशब्दः । यदा पीलुजन्यफलं पोलुशन्दवाच्यं तदा नपुंसकमिः । 'फळे लुक इत्यणो लुक् । अत्र 'फळे वाच्ये पुंवत्त्वं नेत्यर्थः
व इत्यत माह-प्रवृत्तिन्निमित्तमेदादिति । क्षत्वव्याप्यन्मतिविशेषात्मक पीलुत्वं बुथविषये वाच्ये प्रतिनिमितम् । फरूविशेषे तु बाच्ये फलत्वव्याप्यजातिविशेषा. मकं पीलुत्वं प्रवृत्तिनिमित्तमिति प्रवृत्तिनिमित्तभेदादित्यर्थः । तदुक्तम्-'पील क्षः फळ पीलु पीलुने नतु पीलवे । वृक्षे निमित्तं पीलुत्वं तज्जत्वं तत्फले पुनः । इति । ___ अस्थि, दधि, सक्थि, अक्षि एतेषां प्रथमाहितीपयोबारिवद्रपाणि । दादावचि विशेषमाह-अस्थिदपि । तृतीयादिष्विति । अचीति चानुवर्तते । तदाह-पषामिस्यादिना । नमोऽपवावः । अनस्किार हत, अकार उच्चारणार्थः। विस्वान्ता. देशः । दधनि दनि इति । 'विमापा लियो इत्यल्लोपविकल्प इति भावः। तदन्तस्यापीति। आस्वादिति भावः। प्रतिदध्नेति । दधि भतिकान्त कुलमतिदपि । अत्रापि नपुंसकस्येति सम्बध्यते । ततब धामा 'भागमान इति किप्रत्यये दधिश. ब्दस्य पुंस्त्वे दधिनेत्येव । नपुंसकत्येति भूयमाणमल्थ्यादिमिरेवान्वेति । तेनाति. दना ब्राह्मणेनेत्यादि सिबम् । इति इदन्ताः ।...
अथ दन्ता निरूप्यन्ते । सु ध्यायतीति सु.शोभमा धीर्यस्येति वा विप्रहे सुधीशम्दस्य 'इस्वो नपुंसक' इति इस्वत्वे वारिवद्रूपाणीत्याह । सुषि सुषिनी इत्यादि । परस्वान्नुमा इयङ् बाध्यत इति । सुधिया सुपिनेति । सुध्यातृत्वस्य शोभनज्ञानवत्वस्य वा प्रवृत्तिनिमित्तस्य पुंसि नपुंसके च एकत्वात् पुंवत्त्वविकल्पः। एवं प्रधी. शब्दः । तत्र 'न भूसुधियो' इति निषेधाभावात् 'एरनेकाचः' इति यण। इति ईदन्ताः।
अथ उदन्ता निरूप्यन्ते । मध्विति । 'मधु मधे पुष्परसे' 'मधुर्वसन्ते चैत्रे च इति कोशान्मधुशब्दस्य पुनपुंसकयोः मथस्ववसन्तत्वादिरूपप्रवृत्तिनिमित्तभेदात् न पुंव
विकल्पः । मृद्वीकाविकारवाचिनो मधुशब्दस्य तु नित्यनपुंसकत्वान्न पुंक्त्वमिति विवेकः । सानुशम्दस्यः स्तुः वेति । परन् इति सूत्रे 'मांसपृतनासानूनां मांस्पस्यो
For Private and Personal Use Only