________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
सिद्धान्तकौमुदी
[अजन्तनपुंसकलिङ्ग
--
नुम् पूर्वविप्रतिषेधेन' (वा ४३७३) । वारिणे । वारिणः । वारिणोः । 'नुमचिर(वा ४३७४) इति नुट् । 'नामि' (सू २०९) इति दीर्घः। वारीणाम् । वारिणि । वारिणोः ।, हलादो हरिवत् । (३२२) तृतीयादिषु भाषितपुंसक पुंवदुगाल. वस्य ७१७४॥ प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा स्याधदावचि । अनादये-अमदिने इत्यादि । शेषं वारिवत् । पीलुर्वृक्षः, तत्फलं पील ज्यादौ गुणः प्राप्तः । अत्र पूर्व विप्रतिषेधान्नुमेवेत्यर्थः । वारिणे इति । यि गुणं बाधि. स्वा नुमि णत्वे रूपम् । वारिण इति । कसिङसोर्गुणं बाधित्वा नुमि णत्वे रूपम् । वारियोरिति । ओसि यणं बाधित्वा नुमि णत्वे रूपम् । वारि आमित्यत्र परत्वान्नुटं बाधित्वा नुमि प्राप्त आह-नुमचिरेति नुडिति । नुम्नुटोः को विशेष इत्यत आहनामीति । दोर्षइति । नुमि तु सति तस्याङ्गभक्तत्वात् 'नामि' इति दी? न स्यादिति भावः । वारिणीति । ङौ 'अच्च धे' इत्यौत्त्वं परमपि बाधित्वा 'वृद्धयौत्त्व' इति पूर्वविप्रतिषेधान्नुम् । . न विद्यते आदिः उत्पत्तिः यस्य सः अनादिः ईश्वरः । अनादिः अविद्या । अना. दिब्रह्म । त्रिलियोऽयं विशेष्यनित्रः। तस्य नपुंसकत्वे प्रथमाद्वितीययोारिवद्रपाणि । टादिषु अचि विशेषमाह-तृतीयादिषु । भाषितः पुमान् येन प्रवृत्तिनिमित्तेन तत् भाषितपुंस्कं प्रवृत्तिनिमित्तं तदस्यास्तीति अर्शआयच् । शब्दस्वरूपम् , विशेष्यम् । पुंस्त्वे नपुंसकत्वे च एकप्रवृत्तिनिमित्तकमिति यावत् । 'इकोऽचि विभक्तौ इत्यतः इकोऽचीति नपुंसकस्य झलचा' इत्यतो नपुंसकस्येति चानुवर्तते । षष्ठीच प्रथमया विपरिणम्यते । तदाह-प्रवृत्तिनिमित्तैक्य इत्यादिना । पुंवद्वेति । गालवग्रहणादिति भावः । 'अचीति । अजादावित्यर्थः । पुंवत्त्वे हस्वनुमोरभावः फलति । घटपटादिशब्दा. स्तावत् । घटत्वपटत्वादिरूपेणैव तत्तदूव्यक्ति प्रत्याययन्ति, नतु द्रव्यत्वपृथिवीत्वादिरूपेणेति निर्विवादम् । ततश्च यद्विशेषणं पुरस्कृत्य घटादिशब्दाः तसव्य.तिषु प्रयुज्यन्ते तद्विशेषणं प्रवृत्तिनिमित्तमित्युच्यते । वाच्यतावच्छेदकमिति यावत् । एवंच नपुंसकत्वे लिङ्गान्तरे च यस्य एकमेव वाच्यतावच्छेदकं तत् शब्दस्व. रूपं भाषित्युंस्कशब्देन विवक्षितम् । अनादिशब्दश्च उत्पत्त्यभावात्मकमनादित्वं पुरस्कृत्य स्त्रीपुंनपुंसकतत्सद्व्यक्तिप्रत्यायक इति भवति तस्य प्रवृत्तिनिमित्तैक्ये भा. षितपुस्कता । अतस्तस्य दादावचि पुंवत्त्वविकल्प इत्यभिप्रेत्योदाहरति-अना. दये अनादिने इति । पुंवत्त्वे नुमः अप्रवृत्तेः 'डिति' इति गुणः । पुंवत्त्वाभावे तु नुमिति भावः । इत्यादीति । अनादेः-अनादिनः । अनायो:-अनादिनोः। आमि तु अनादीनामित्येव । शेषं वारिवदिति । प्रथमाद्वितीययोः म्यामादौ हलि च वारिवदि. त्ययः। प्रकृत्तिनिमित्तैक्ये इत्यस्य प्रयोजनं दर्शयितुमाह-पीलक्ष इत्यादि । यदा
For Private and Personal Use Only