________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६
सिद्धान्तकौमुदी
एते श्वासानुप्रदाना अघोषाश्च विरृण्वते ॥
कण्ठम्, अन्ये तु घोषाः स्युः संवृता नादभागिनः । अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः ॥ वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्ये यमो नाम ( १ ) पूर्वसदृशो वर्ण: प्रातिशाख्ये प्रसिद्धः । पलिक्कनी, चख्ख्नतुः, अग्निः, घूघ्नन्तीत्यत्र क्रमेण कखगघेभ्यः परे तत्सदृशा एव यमाः । तत्र वर्गाणां प्रथमद्वितीयाः खयः, तथा तेषामेव यमाः, जिह्वामूलीयोपध्मानीयौ विसर्गः शषसाश्चेत्येतेषां विवारः, श्वासोऽघोषश्च ।
[ सञ्ज्ञा
-
भावः ।
श्वासाख्यबाह्ययत्नवन्तः । विवृण्वते कण्ठमिति । विवारः एषां यत्न इति संता:-संवाराख्ययत्नवन्तः । नादभागिनः - नादाख्ययत्रभाजः । अयुमा वर्गयमगा इति । कादिपञ्चकं चादिपञ्चकं टादिपञ्चकं तादिपञ्चकं पादिपञ्चकमिति पञ्चवर्गाः । वर्गगता यमगताश्च अयुग्माः प्रथमतृतीयपञ्चमवर्णा इत्यर्थः । अल्पासवःअल्पप्राणाः । अथ श्लोकद्वयं व्याख्यास्यन् यमशब्दं तावत्सामान्यतो व्याचष्टेवर्गेध्वित्यादिना । आद्यानां चतुर्णामिति निर्धारणे षष्ठी । एकैकस्मादित्यध्याहार्यम् । तेन “अन्यारादितरतें" इति परशब्दयोगे पञ्चमीप्रसङ्गात् आधानां चतुर्णामिति षष्ठ्यनुपपन्नेति निरस्तम् । यमो नामेति । नामशब्द इतिपर्यायः । तदयमर्थ:कादिवादिटादितादिपादिपञ्चकात्मकेषु वर्गेषु एकैकस्य वर्गस्य आद्यानां चतुर्णां मध्ये एकैकस्मात् पञ्चमे वर्णे परे मध्ये पूर्ववर्णसदृशो वर्णो यम इति प्रातिशाख्ये प्रसिद्ध इति । अथ यमानुदाहृत्य दर्शयति-पलिक्कनीत्यादिना तत्सदृशा एव यमा इत्यन्तेन ।
एवं वर्गान्तरयमानामप्युदाहरणं याच्वनेत्यादि द्रष्टव्यम् । तदेवं यमशब्दं सामान्यतो व्याख्याय श्लोकद्वयं व्याचष्टे - तत्रेत्यादिना । तत्र खय इत्यस्य व्याख्या-वर्गाणां प्रथमद्वितीयाः खय इति । स्वयां यमा इत्यस्य विवरणम्-तथा तेषामेव यमा इति । —क पौ इत्यस्य विवरणम् - जिहामूलीयोपध्मानीयाविति । विसर्गशब्दः प्रसिद्धत्वात् स एवोपात्तः । शर इत्यस्य विवरणम् - शषसा इति । एते श्वासानुप्रदानाः अघोषाश्च विवृण्वते कण्ठमित्येतद्वयाचष्टे - एतेषां विवारः श्वासः अघोषश्चेति । अन्ये तु घोषाः स्युः संवृता नादभागिन इत्येतद्वया
For Private and Personal Use Only
( १ ) सादृश्यं नाम तद्भिन्नत्वे सति तद्गतभूयो धर्मवस्वम् । तच्च स्थानकृतं यत्त्रकृतं च तेन “तम्पत्क्नीभिरनु” ‘सूर्यं आत्मा जगतस्तस्थुषश्च' इत्यादौ ककाररूप एव यमः । ' अयोगवाहा विज्ञेया आश्रयस्थानभागिन, इति शिक्षावचनात्तस्य दन्तस्थानकत्वम् । पलिक्क्नीः चखख्नतुरित्यादौ तु यमस्य कण्ठस्थानकत्वम् " चत्वारश्च यमाः स्मृता' इति तु क् ख् ग् घ् इति चतुर्विधरूपाभिप्रायेण' परं स्थानानि तेषां पञ्चैवेति यावत् ।